Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 165
________________ वियड्ड चउ चउरतीस वट्टियरे ।। सोलस वक्खारगिरी, दो चित्तविचित्त दो जमगा ॥११॥ दोसय कणयगिरीणं, चउ गयदंता य तह सुमेरू य ।। जंबूद्वीप संग्रहणी छ वासहरा पिंडे, एगुणसत्तरी सया दुन्नि ॥१२॥ एषां क्षेत्राणां द्वात्रिंशतो विजयानां च मध्यवर्तिनो वैताढ्याः, ते च क्रमेण चत्वारश्चतुस्त्रिंशच्च वृत्ता वर्तुलाकारा इतरे | तद्विपरीता दीर्घा इत्यर्थः, इदमुक्तं भवति- चत्वारो वृत्तवैताढ्यास्तेषां स्थानं प्रमाणं च प्रागेवोक्तं क्षेत्रसमासानुसारेण, | सिद्धांतस्त्वनाद्यानां त्रयाणां स्थानकथनेन व्यवस्थितः, तथाहि-शब्दापाती, तद्वद् हरिवर्षे विकटापाती, रम्यके गंधापाती, ११ जीवविचारादि-15हरण्यवत 3 हैरण्यवते माल्यवानिति । तथा च तद्ग्रंथः-"कहि णं भंते ! हरिवासे वियडावई नामं वट्टवेयड्ढे पन्नते, गोयमा, 31 प्रकरण- हरिसलिलाए महानईए पच्चच्छिमेणं हरिकंताए महानईए पुरिच्छीमेणं, हरिवासस्स बहुमज्झदेसभागे, इत्थ णं वियडावई | चतुष्टयम् ॥१५२॥ 1 णामं वट्टवेयड्डे पन्नते, तथा कहि णं भंते ! रम्मएवासे गंधावई नामं वट्टवेयड्डे पन्नते, गो. नरकंताए पच्चच्छिमेणं, नारीकंताए। पुरिच्छीमेणं, रम्मयवासस्स बहुमज्झदेसभागे गंधावई नामं वट्टवेयड्डे पन्नते तथा कहि णं भंते ! एरण्णवए वासे मालवंतपरियाए| एएएएएense एएएएएएeness ए

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184