Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
शंखे-कुमुर्द-नलिन सलिलवंतः, वर्प-सुवप्रे-महावप्रै-वप्रवत्-वल्गु-सुवैल्गु-गंधिल-गंधिलवंतः, गिरिभिर्नदीभिश्च विभक्ताः ।। प्रतिविजयं चैकैका नगरी, तद्यथा-क्षेा-क्षेमपुरी-अरिष्टौ-अरिष्टवती-खेड्गी-मंजूषा-औषधी-पुंडरीकियः, सुसीर्मा-कुंडला-१ है. अपराजिता-प्रभाकरी-अंकवती-पद्मावती-शुभा-रत्नसंचयाः, अश्वपुरी-सिंहपुरी-महापुरी-विजयपुरी-राज्या-विराज्या- जंबूद्वीप ३. अशोका-वीतशोकॊः, विजा-वैजयंती-जयंती -अपराजिता-चक्रपुरी-खड्गपुरी-अवध्या-अयोध्याः, एताः सर्वाः पूर्यो ./स
संग्रहणी भरतायोध्याप्रतिकृतयः इति । इह वक्षस्कारांतर्नदीविजयपुरीणां सर्वेषां गणनाक्रमो माल्यवद्वक्षस्कारादवगंतव्यः । तथा विजयादीनां वैताढ्येषु प्रत्येकं पार्श्वद्वयेऽपि पंचपंचाशत्पंचपंचाशनगराणि संति । यतो नितंबद्वयमपि समानदैर्घ्य, भरतैरावतयोस्तु
धनुष्पृष्ठाकारत्वान्मध्यबाह्ययोः पार्श्वयोर्महदंतरमतः तत्रैकस्यां दिशि पंचाशदन्यस्यां तु षष्टिः सजनपदानि पुराणीति । जीवविचारादि
नीलवतः परतो रम्यकं क्षेत्रं हरिवर्षवत् केवलं, नाम्ना माल्यवानिह वृत्तवैताढ्यः, प्रकरण- ततः परो महाहिमवत्प्रतिच्छायो रुक्मी शैलः, तदुपरि बुद्धिदेवीनिवासो महापद्मप्रतिरूपो महापुंडरीको हृदः, कूटानि है।
R अष्टावत्र तानि चामूनि सिद्ध-रुक्म-रम्यक्-नरकांत-बुद्धि-रौप्य-हैरण्यवंत-मणिकांचननामानि । तत्र दक्षिणानरकांतापूर्वगा
हारकांतावत् रूप्यकूलोत्तराऽपरदिग्गामिनी रोहितावत् ।
నాగరిగరిగరిగరిగరిగరిగసాగతంగసాయ
PA6up6A6A60-60660666
चतुष्टयम्
॥१५०॥

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184