Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
6
6d6
तदर्द्ध विष्कंभः, अष्टयोजनायामविष्कंभा तस्य मध्ये मणिपीठिका, सा च चत्वारि योजनानि पृथुला, तदुपरि देवच्छंकस्तत्प्रमाणः आयामोच्छायाभ्यां किंचिदधिकः । तत्र प्रतिमा यथा वैताढ्याद्यकूटे प्रोक्ताः। शेषेषु दशसु कूटेषु सार्द्धद्वाषष्टियोजनोच्छ्रायाः सक्रोशैकत्रिंशद्योजनविस्ताराः सिंहासनादियुताः प्रासादाः संति ।।
जंबूद्वीप B हिमवन्महाहिमवतोरंतराले भरताच्चतुर्गुणविस्तार पूर्वापरयोर्लवणसमुद्रं प्राप्तं स्वनामदेवाधिष्ठायकं दशविधकल्पपादप
संग्रहणी प्रभावोपढौकिताभिलषिताहारनेपथ्याभरणशयनीयावासादिलालितवपुर्भिर्युगलिकैविराजितं हैमवतनामकं द्वितीयं क्षेत्रमस्ति ।। तत्र ते युगलधर्मिणश्चतुःषष्टिपृष्ठकरंडभ्राजितमेकगव्यूतोच्चं चतुर्थभक्तांते कृतमनोऽभिलषिताहारं रोगजरापमृत्युदुःखदौर्मनस्यादि-51
| रहितमेकपल्योपमायुर्देहं दधानाः पर्यंते एकोनाशीतिदिनान्यपत्यानि पालयित्वा स्वस्य समस्थितिष्वल्पस्थितिषु वा देवेषूत्पद्यते । जीवविचारादि
अत्र च केचिदेतेषां चणकबदरामलकप्रमितमाहारमेकद्वित्रिगव्यूतप्रमाणशरीराणां क्रमेण, अपरे चाष्टादशव्यंजनाकुलां रसवती ३, प्रकरण- 8 भोजनतयाभिदधति । तन्न सकर्णानां कर्णमवतंसयति, यतः शर्कराजित्वररसा पृथ्वी कल्पवृक्षाणां फलानि च चतुष्टयम्
तेषामाहारतयोपयुज्यंते । आह चागमः-"पुढवीपुष्पफलाहारा ते णं मणुआ पन्नत्ता।" तत्र च सिंहव्याघ्रसर्पबिडालादयो | ॥१३९॥ दुष्टतिर्यंचोऽपि क्षेत्रस्वाभाव्यान्मिथो हिंस्यहिंसकभाववर्जिताः प्रतनुकषायतयावतिष्ठते । अतस्तद्भावभावितत्वादपि
60060606a

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184