Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादि
प्रकरण
चतुष्टयम्
दिशि चतुर्षु पद्मेषु चतसृणां महामंत्रिसदृशीनां स्थानानि, आग्नेय्यामष्टसु पद्मसहस्रेषु श्रीदेव्या अभ्यंतरायां पर्षदि देवानामष्टौ सहस्रा: ८०००, दक्षिणस्यां दिशि दशसु पद्मसहस्रेषु १०००० तावंत एव मध्यपर्षदि मित्रस्थानीया देवाः, नैऋत्यां द्वादशसु | पद्मसहस्रेषु १२००० तावंत एव किंकरस्थानीयाः सुराः बाह्यपर्षदि । पश्चिमायां सप्तसु पद्मेषु सप्तानामनीकाधिपतीनामाश्रयाः, तथा चतसृषु दिक्षु पूर्वादिकासु षोडशसु पद्मसहस्रेषु १६००० आत्मरक्षकदेवानां स्थानानि, एतद्वेष्टनकत्रयं मध्यं । अपरेऽपि बाह्याः त्रयः परिरया:, तेष्वभ्यंतरे परिक्षेपे द्वात्रिंशल्लक्षाणि ३२०००००, मध्यमे चत्वारिंशच्छतसहस्राणि ४००००००, अष्टाचत्वारिंशल्लक्षाणि ४८००००० पद्मानां बाह्ये भवन्ति । एवं सर्वाग्रेण एका कोटी, विंशतिलक्षाणि, पञ्चाशत्सहस्राणि, | विंशत्यधिकमेकं शतं च १२०५०१२० पद्महूदे पद्मानि । महापद्मादिष्वप्येषैव कमलानां संख्येति । तस्मात्तु हृदात् पूर्वद्वारतोरणात् पंचयोजनशतानि, पूर्वस्यां पर्वतोपरि गत्वा गंगावर्त्तकूटादावर्त्य दक्षिणाभिमुखं पंचयोजनशतानि त्रयोविंशानि साधिकाऽघ्युष्टकलायुतानि अतिक्रम्य द्विगव्यूतदीर्घान्मकरमुखान्निःसृत्य गंगाप्रपातकुंडे निपतति । तच्च कुंडं | षष्टियोजनायामविस्तारमुपरिष्टात्, अधस्तु दशयोजनन्यूनं दशयोजनावगाढं वज्रमयतलं त्रिद्वारतोरणसोपानादियुतं तन्मध्ये गंगाद्वीपो ऽष्टयोजनायामविष्कंभो गव्यूतद्वयं जलादुपरि गतः, तन्मध्ये भवनं, तत्र पीठिकायां गंगादेव्याः शय्येति । तदा
जंबूद्वीप
संग्रहणी
॥१३७॥

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184