Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 154
________________ षोडशयोजनशतानि पर्वतमुल्लंघ्य रोहितादेव्यधिष्ठिते गंगाप्रपातकुंडाद् द्विगुणायामविष्कंभे दशयोजनोद्वेधे रोहिताप्रपातकुंडे | निपत्य शब्दापातिनं चतुर्थांशेन परिधाय गव्यूतद्वयेनास्पृशंत्यष्टाविंशत्या नदीसहस्रैः समं रोहितांशासमविस्तारा रोहिता | | पूर्वोदधि प्राविशत् । तथोत्तरद्वारान्निर्गत्य प्रवाहे पंचविंशतियोजनायामा मुखे तु दशगुणविस्तारा स्वनाम्नि कुंडे निपत्य जंबूद्वीप एकयोजनास्पृष्टगंधापातिका प्रवाहे मुखे च क्रमेणार्द्धपंचयोजनोद्वेधा षट्पंचाशन्नदीसहस्रसहिता हरिकांता पश्चिमोदधिं गता। तस्मिन् पर्वतेऽष्टौ कूटानि, तद्यथा-सिद्धार्यतन-महाहिमवत्-हैमवंत-रोहिता-ही-हरिकांता-हरिद्-वैडूर्यनामानि, है| हिमवत्कूटतुल्यानि स्वनामधेयदैवतानि । तस्मादुत्तरस्यां दिशि हरिवर्षं क्षेत्रं तत्र युगलिनः प्रागुक्तयुगलिकेभ्यो द्विगुणविशेषणाः केवलं कृतचतुःषष्टिदिनापत्यपालना: जीवविचारादि-15 षष्ठप्रांते विहिताहाराश्च, तस्य बहुमध्यदेशभागेऽरुणदेववसतिः शब्दापातिविशिष्टो गंधापाती । कालस्तु तत्र सुषमारूप: सदैव। तदुत्तरो हरिवर्षक्षेत्राद् द्विगुणविस्तारश्चतुःशतयोजनोच्छ्रयस्तपनीयमयो निषधगिरिः, तदुपरि महापद्माद् द्विगुणायामविष्कंभो चतुष्टयम् ॥१४१॥ |दशयोजनावगाढः पद्महूदविशिष्टपद्मपूर्णः कृतधृतिदेवीनिवासः तिगिछिहदः, तद्दक्षिणदिग्भागे सैककलानि सप्तसहस्राणि चत्वारि शतानि एकविंशानि योजनानां पर्वतमुल्लंघ्य स्वनामकुंडं मध्येकृत्य हरिकांतावत् केवलं पूर्वोदधि गता हरित्सलिला । Piromidniwoodmoria m606 6060606006006006006 प्रकरण indain

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184