Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जंबूद्वीप
| वेर्जयंती-जयंती-अपराजिता । अस्यां मेखलायामष्टौ दिक्कुमारीणां कूटानि, तथाहि-नंदन-मंदर-निषेध-हैमवत-रजेत|| रुर्चक-सागरचित्र-वज्रनामानि, । एतेष्वष्टौ दिक्कुमार्योऽवतिष्ठते, ताश्चेमाः-मेघंकर्रा-मेघवेती-सुमेघा-मेघमालिनी-सुवत्सा-1 वत्स मित्रा-वारिषेणा-बलाहके ति । एता देव्यो जिनजन्मनि मेघवर्षां विदधति । तथेशानकोणे
संग्रहणी सहस्रयोजनोच्छ्रायविस्तारमुपरिष्टादद्धयामं बलकूटं स्वनामदैवतं, तच्च पंचयोजनशतानि नंदनवनादहिनिःसृतं । उक्तं च-8 | "नंदणवणरुंभेत्ता, पंचसए जोयणाई नीसरिउं । आयामे पंचसए, रुंभेत्ता ठाइ बलकूडे" ॥१॥ ततो द्विषष्टिसहस्राणि
पंचशताधिकानि योजनानामुपरिष्टादारुह्य सौमनसं वनं नंदनवनसदृशं, केवलं कूटानि तत्र न संति । वाप्यो यथा-सुमनाः
३, सौमनसा-सौमनांता-मनोरमा, उत्तरंकुरु-देवेकुरु-वीरसेना-सरस्वती, विर्शाला-माधभद्रा-अभयसेना-रोहिणी, भद्रोतराजीवविचारादि
| भद्रा-सुभद्रा-भद्रवती । शेषं तथैव । ततः षटत्रिंशत्सहस्राणि योजनानामुपरि गत्वा सौमनसविशिष्टं पंडकवनं, तद्विस्तारः ।। प्रकरण- B/ सहस्रं योजनानि, बहुमध्यदेशभागे चूला चास्य, सा उपर्यधो द्वादशचतुर्योजनायामा चत्वारिंशद्योजनोच्चा वैडूर्यमयी, तस्या चतुष्टयम् । उपरि सिद्धायतनं विजयार्द्धसदृशं मध्येवनं, विदिक्षु षोडश पुष्करिण्यः, तद्यथा-पुंड्रा-प्रभा-सुरक्ता-रक्तव॑ती, क्षीरसा
इक्षुरेसा-अमृतरसा-वारुणी, शंखोतरा-शंखो-शंखावत-बलाहँका, पुष्पोत्तरा-पुष्पर्वती-सुपुष्पा-पुष्पाँलिनी । प्रासादाः ।
6006d6onwol6d6driod6d6don
600600600606006
॥१४४॥
6060600600

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184