SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ जंबूद्वीप | वेर्जयंती-जयंती-अपराजिता । अस्यां मेखलायामष्टौ दिक्कुमारीणां कूटानि, तथाहि-नंदन-मंदर-निषेध-हैमवत-रजेत|| रुर्चक-सागरचित्र-वज्रनामानि, । एतेष्वष्टौ दिक्कुमार्योऽवतिष्ठते, ताश्चेमाः-मेघंकर्रा-मेघवेती-सुमेघा-मेघमालिनी-सुवत्सा-1 वत्स मित्रा-वारिषेणा-बलाहके ति । एता देव्यो जिनजन्मनि मेघवर्षां विदधति । तथेशानकोणे संग्रहणी सहस्रयोजनोच्छ्रायविस्तारमुपरिष्टादद्धयामं बलकूटं स्वनामदैवतं, तच्च पंचयोजनशतानि नंदनवनादहिनिःसृतं । उक्तं च-8 | "नंदणवणरुंभेत्ता, पंचसए जोयणाई नीसरिउं । आयामे पंचसए, रुंभेत्ता ठाइ बलकूडे" ॥१॥ ततो द्विषष्टिसहस्राणि पंचशताधिकानि योजनानामुपरिष्टादारुह्य सौमनसं वनं नंदनवनसदृशं, केवलं कूटानि तत्र न संति । वाप्यो यथा-सुमनाः ३, सौमनसा-सौमनांता-मनोरमा, उत्तरंकुरु-देवेकुरु-वीरसेना-सरस्वती, विर्शाला-माधभद्रा-अभयसेना-रोहिणी, भद्रोतराजीवविचारादि | भद्रा-सुभद्रा-भद्रवती । शेषं तथैव । ततः षटत्रिंशत्सहस्राणि योजनानामुपरि गत्वा सौमनसविशिष्टं पंडकवनं, तद्विस्तारः ।। प्रकरण- B/ सहस्रं योजनानि, बहुमध्यदेशभागे चूला चास्य, सा उपर्यधो द्वादशचतुर्योजनायामा चत्वारिंशद्योजनोच्चा वैडूर्यमयी, तस्या चतुष्टयम् । उपरि सिद्धायतनं विजयार्द्धसदृशं मध्येवनं, विदिक्षु षोडश पुष्करिण्यः, तद्यथा-पुंड्रा-प्रभा-सुरक्ता-रक्तव॑ती, क्षीरसा इक्षुरेसा-अमृतरसा-वारुणी, शंखोतरा-शंखो-शंखावत-बलाहँका, पुष्पोत्तरा-पुष्पर्वती-सुपुष्पा-पुष्पाँलिनी । प्रासादाः । 6006d6onwol6d6driod6d6don 600600600606006 ॥१४४॥ 6060600600
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy