________________
जंबदीप संग्रहणी
सिद्धायतनानि च प्राग्वत् । वनांते चतसृषु दिक्षु एकैका जिनाभिषेकशिला, तद्यथा-प्राच्यां पांडुशिला, दक्षिणस्यामतिपांडुशिला, अपाच्यां रक्तशिला, उत्तरायामतिरक्ताशिला इति । ताश्च सर्वार्द्धचंद्रसंस्थानसंस्थिताः पंचयोजनशतायामास्तदर्द्धविस्ताराचतुर्योजनोत्सेधाः अर्जुनकनकनिर्माणाः, तासु पांडुकंबलारक्तकंबलयोरुपरि द्वे सिंहासने, शेषयोस्त्वेकैकं, सिंहासनानां च
___ सर्वेषामायामो विष्कंभश्च पंचधनुःशतानि, तदर्द्ध पृथुत्वं प्राच्यापाच्येषु विजयोद्भवा जिना अभिषिच्यते । इतरयो भरतैरवतोत्पन्नाः तीर्थंकरा इति ।
तथा चतसृष्वपि मेरोविदिक्षु गजदंताकारवक्षस्कारनामानः पर्वताः संति । इदमुक्तं भवति-यथा गजस्य दंता मूले
स्थूलास्ततः क्रमेण हीयमाना यावदंते सूक्ष्माः, एवमेतेऽपि, आदौ निषधनीलवंतौ निकषा चतुर्योजनशतोच्चाः ३ जीवविचारादि-पंचयोजनशतविस्ताराः, तत उच्चत्वे क्रमेण वर्द्धमाना विस्तारे तु हीयमानास्तुरगकंधराकृत्यो यावन्मेरुसमयाः ।। प्रकरण- पंचयोजनशतान्युच्चा अंगुलासंख्येयभागविस्तारा भवंति । ते चामी-आग्नेय्यां रजतमयः सप्तकूटपरिष्कृतः सौमनसः १. चतुष्टयम्
नैर्ऋत्यां तपनीयमयो नवकूटान्वितो विद्युत्प्रभः । २.वायव्यां हिरण्यमयः सप्तकूटो गंधमादनः । ३. ऐशान्यां वैडूर्यमयो शनवकूटांकितो माल्यवान् । ४. प्रत्येकमेतेषां त्रिंशद्योजनसहस्राणि नवोत्तरं शतद्वयं कलाषट्कं चायामः, सर्वेषु प्रथमे प्रथमे
600606606063060
60-60-6066060606606h
సొగసాగతి