________________
तन्मध्ये सहस्रयोजनावगाढो नवनवतियोजनसहस्रोच्चः भूमितले दशसहस्रविस्तारः उपरि सहस्रयोजनायामः रत्नमध्यः । | स्वर्णमयो मेरुगिरि । तदुपत्यकायां पूर्वापरयोविंशतियोजनसहस्रायाम उत्तरदक्षिणयोस्तु प्रत्येकं सार्द्धयोजनशतद्वयविस्तारं,
नानावृक्षकलितं भद्रशालवनं । तन्मध्ये मेरुपर्वतात् पंचाशता योजनैहिमवत्सिद्धायतनप्रमाणानि चतुर्दिश्यानि चत्वारि जंबूद्वीप | सिद्धायतनानि । तावतैव विदिक्षु पंचाशत्पंचाशद्योजनायामास्तदर्द्धविष्कंभा दशदशयोजनावगाढाश्चतस्रश्चतस्रो वाप्यः ।
संग्रहणी तन्नामापि यथा-पा-पद्मप्रेभा-कुर्मुदा-कुमुदप्रभा, उत्पलगुल्मा-नलिनी-उत्पैला-उत्पलोज्ज्वला, मँगो शृंगनिभा-अंजना | | कज्जलँप्रभा, श्रीकांता-श्रीमहिता-श्रीचंद्र-श्रीनिलयाः पूर्वोत्तरक्रमादवगंतव्याः, तन्मध्ये प्रासादाः पंचशतयोजनोच्चास्तदर्द्धविस्ताराः || सिंहासनरुचिराश्चत्वारः, तेषु दाक्षिणात्यौ सौधर्मेन्द्रस्य, औदीच्यौ त्वीशानेंद्रस्य । शीताशीतोदयोनद्योः कुलद्वयेऽपि द्वौ द्वौ |
कूटपर्वतौ दिग्गजनामानौ, तन्नामानि शीतानद्या उत्तरदिग्भागाद्दक्षिणावर्त्तनेन गण्यानि, तानि चेमानि-पद्मोत्तर-नील-सुहस्तजीवविचारादिप्रकरण- अंजन-कुमुद-पलाश-अवतंस-रोचन(ना) इति एते कूटगिरयः स्वनामदेवाः । ततो मेरुमूलादुत्पत्य योजनानां पंचशत्या । चतुष्टयम् नंदनं वनं । तत्र दिक्षु चतसृष्वपि हिमवत्कूटसमानि चत्वारि सिद्धायतनानि, विदिक्षु प्राग्वत् प्रासादान्विताः पुष्करिण्यः,
१. तथाहि-नंदोत्तरां-नंदा-सुनंदा-नंदिवर्द्धना, नंदिषा-अमोघो-गोस्तूपा-सुदर्शना, भो विशाला-कुर्मुदा-पुंडरीकिणी, विर्जया-३
60606660606006
6d6d6d6d6d6d6d6d6dr6R
॥१४॥