________________
जीवविचारादि
प्रकरण
चतुष्टयम्
उत्तरेण शीतोदा निर्गता, तस्याः प्रवाहो जिह्विका च पंचाशद्योजनानि, हरिन्नदीकुंडाद् द्विगुणकुंडा, निषेध - देवकुरु-सूर्यसुलैंस - विद्युत्प्रभहूदान् विभिद्य चतुरशीत्या नदीसहस्रैरन्विता, भद्रशालवनमध्यप्रवृत्ता, योजनद्वयांतरे मंदरमलगंती, | अपरदिगभिमुखं विद्युत्प्रभविदारिकाऽपरविदेहं द्विधा विधाय एकैकस्माद्विजयादष्टाविंशतिनदीसहस्रानुगता, जयंतद्वारादधो जगतीं विदार्य पंचशतयोजनायामा, दशयोजनोद्वेधा, पश्चिमजलधि (जलधिमधि) गता । तस्मिन् पर्वते नव कूटानि, तद्यथासिद्धार्यतन - निषेध - हरिवैर्ष-प्राग्वैिदेह-हरित् धृति-शीतोंदा - ऽपरविदेह-रुचंकाभिधानानि, हिमवत्कूटसदृशानि ।
निषधादुत्तरो वैडूर्यमयस्तिगिछिप्रतिच्छंदः केशरिहूदमध्यो नीलवान् वर्षधरः, तत्र नव कूटानि तथाहि - सिद्धयतन - नीले प्राग्वैिदेह-शीत-कति नारी- अपरविदेह रम्यक् - उपदर्शनकूटाख्यानि निषधकूटमानानि । ततः केसरिहूदाद् दक्षिणदिशि सैककलानि सप्तयोजनसहस्राणि चत्वारि शतान्येकविंशत्यधिकानि पर्वताधित्यकामुल्लंघ्य, स्वनामदैवतकुंडं मध्येकृत्य, | नीलोत्तरकुरु-चंद्र- ऐरर्वंत- माल्यैवत् हृदान् विभिद्य, भद्रशालसत्कचतुरशीतिनदी सहस्रपरीता, माल्यवद्विदेहविजयद्वारच्छेदिनी, पूर्वोदधि गता शीता, शेषं शीतोदावत् ।
निषधनीलवदंतरा महाविदेहो लक्षयोजनानि तस्य मध्यदैर्घ्यं विष्कंभस्तु निषधाद् द्विगुणः ।
जंबूद्वीप संग्रहणी
॥१४२॥