Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादि
प्रकरण
चतुष्टयम्
कूटे सिद्धायतनं, कूटानि चामूनि हिमवत्कूटप्रमाणानि, एतेषां नामानि मेरुदिग्विभागाद् गणनीयानि, तथाहि - सौमनसे वक्षस्कारगिरौ सिद्धयतन - सौमनस-मंगलपाति - देवकुरु-विमेल- कांचन - वशिष्टानि, पंचमषष्ठयोस्तोयधाराविचित्रदेवते । तथा | विद्युत्प्रभे सिद्धार्यतन - विद्युत्प्रेभ - देवकुरु-पद्म- कनके-स्वस्तिक - शीतोदाँ - सदार्जल - हरिनामनि, कनकस्वस्तिककूटयोः १, जंबूद्वीप | पुष्पमाला अनिंदितदेवते । तथा गंधमादने सिर्द्ध-गंधमोदन-गंधलांवत्-उत्तरकुरु-स्फाटिके -लोर्हित-आनंदानि । पंचमषष्ठयोर्भोगंकराभोगवत्यौ देव्यौ । तथा मालवति - सिद्ध-माल्यंवत् - उत्तरैकुरु-कच्छ-सागरं - रजत- शीताँ - पूर्णभद्र| हरित्संहानि, सागररजतयोस्सुभोगाभोगमालिन्यौ देव्यौ । शेषाणि स्वनामतुल्यदैवतानि । एतेषु हरिस्सहहरिकूटे सहस्रयोजनोच्छ्रायायामे उपरिष्टात्तु पंचयोजनशतविस्तारे, शेषाणि प्राक्कथितप्रमाणानि ।
संग्रहणी
मंदरगंधमादननीलवन्माल्यवतां मध्ये उत्तरकुरुक्षेत्रं तच्चैकादशयोजनसहस्राणि द्विचत्वारिंशान्यष्टौ शतानि च कलाद्वयाधिकानि विस्तीर्णं तत्र मिथुनधर्माणो युगलिनस्त्रिगव्यूतोच्चा अष्टमभक्तावसानकृताहारास्त्रिपल्यपरमायुषः | षडधिकार्द्धतृतीयशतपृष्टकरंडकाङ्किततनवः सुषमसुषमाकालमनुभवंतः कल्पद्रुफलसंतुष्टा एकोनपंचाशद्दिनान्यपत्यानि पर्यंते ॥१४६॥ प्रतिपाल्य सुखमृत्यवो देवेषूत्पद्यते ।

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184