Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
तन्मध्ये सहस्रयोजनावगाढो नवनवतियोजनसहस्रोच्चः भूमितले दशसहस्रविस्तारः उपरि सहस्रयोजनायामः रत्नमध्यः । | स्वर्णमयो मेरुगिरि । तदुपत्यकायां पूर्वापरयोविंशतियोजनसहस्रायाम उत्तरदक्षिणयोस्तु प्रत्येकं सार्द्धयोजनशतद्वयविस्तारं,
नानावृक्षकलितं भद्रशालवनं । तन्मध्ये मेरुपर्वतात् पंचाशता योजनैहिमवत्सिद्धायतनप्रमाणानि चतुर्दिश्यानि चत्वारि जंबूद्वीप | सिद्धायतनानि । तावतैव विदिक्षु पंचाशत्पंचाशद्योजनायामास्तदर्द्धविष्कंभा दशदशयोजनावगाढाश्चतस्रश्चतस्रो वाप्यः ।
संग्रहणी तन्नामापि यथा-पा-पद्मप्रेभा-कुर्मुदा-कुमुदप्रभा, उत्पलगुल्मा-नलिनी-उत्पैला-उत्पलोज्ज्वला, मँगो शृंगनिभा-अंजना | | कज्जलँप्रभा, श्रीकांता-श्रीमहिता-श्रीचंद्र-श्रीनिलयाः पूर्वोत्तरक्रमादवगंतव्याः, तन्मध्ये प्रासादाः पंचशतयोजनोच्चास्तदर्द्धविस्ताराः || सिंहासनरुचिराश्चत्वारः, तेषु दाक्षिणात्यौ सौधर्मेन्द्रस्य, औदीच्यौ त्वीशानेंद्रस्य । शीताशीतोदयोनद्योः कुलद्वयेऽपि द्वौ द्वौ |
कूटपर्वतौ दिग्गजनामानौ, तन्नामानि शीतानद्या उत्तरदिग्भागाद्दक्षिणावर्त्तनेन गण्यानि, तानि चेमानि-पद्मोत्तर-नील-सुहस्तजीवविचारादिप्रकरण- अंजन-कुमुद-पलाश-अवतंस-रोचन(ना) इति एते कूटगिरयः स्वनामदेवाः । ततो मेरुमूलादुत्पत्य योजनानां पंचशत्या । चतुष्टयम् नंदनं वनं । तत्र दिक्षु चतसृष्वपि हिमवत्कूटसमानि चत्वारि सिद्धायतनानि, विदिक्षु प्राग्वत् प्रासादान्विताः पुष्करिण्यः,
१. तथाहि-नंदोत्तरां-नंदा-सुनंदा-नंदिवर्द्धना, नंदिषा-अमोघो-गोस्तूपा-सुदर्शना, भो विशाला-कुर्मुदा-पुंडरीकिणी, विर्जया-३
60606660606006
6d6d6d6d6d6d6d6d6dr6R
॥१४॥

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184