Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 151
________________ शदक्षिणतोरणाद्विनिर्गत्य विजयाढ्यपर्वतं जगतीं च विभिद्य चतुर्दशनदीसहस्रपरीता जलधि प्रविवेश गंगा । तस्या हुदाद् विनिर्गमे मकरमुखे कुंडात्प्रवाहे च सक्रोशानि षट् योजनानि विस्तारः क्रोशार्द्धमुद्वेधः मुखप्रस्तारः प्रवाहाद् दशगुणः । उक्तं च-"जो जीसे वित्थारो, सलिलाए होइ आढवंतीए । सो दसहि पडिपुन्नो मुहवित्थारो मुणेयव्वो" ॥१॥ उद्वेधस्तु सर्वत्र , जंबूद्वीप प्रस्तारात्पंचाशत्तमो भागः । यत उक्तं-"जो जत्थ उ वित्थारो, सलिलाए होइ जंबुदीवंमि । पन्नासइमं भागं तस्सुव्वेहं / | संग्रहणी वियाणाहि" ॥१॥ तथाऽस्या अपि द्वे तटे वेदिकावनखंडवती, न चैतद्यादृच्छिकं । यदागमः-"गंगाणं महानइ उभओ | पासेहिं दोहि य पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिखित्ता" । एवं पश्चिमतोरणद्वारान्निर्गता सिध्वावर्त्तकूटादावर्त्य 3 विवृतमुखाकारात् नालान्निपत्य सिंधुदेवीनिवासं कुंडं मध्येकृत्य तथैव जलधि गता सिंधुनदी । तथोत्तरतोरणाद्विनिर्गता गंगाद्विगुणमानपरिवारा स्वनामकुंडे निपत्य शब्दापातिनं गव्यूतद्वयेनास्पृशंती हैमवतं क्षेत्रं मध्येकृत्यापरोदधि गता रोहितांशा। हिमवति सर्वरत्नमयान्येकादश कूटानि । तद्यथा-सिद्धायतनं क्षुल्लहिमवत् भरत इलाँ गंगों श्री रोहितांशा सिंधु सुरा (देवी) हैमवर्त वैश्रमणाख्यानि तेषां मूलविस्तार उच्चत्वं च पंचयोजनशतानि, शिखरविस्तारस्तु तदर्धमानः, प्रथमकूटे (क्षुल्लनाम्नि) || ॥१३८॥ सिद्धायतनं पंचाशद्योजनानि दीर्घ तदर्द्ध पृथुलं षट्त्रिंशद्योजनोच्छ्रयं, तस्मिन् त्रीणि द्वाराणि, तेषामायामोऽष्टौ योजनानि, 6d6d6d6d0606006onionldmoon प्रकरणचतुष्टयम्

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184