SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ शदक्षिणतोरणाद्विनिर्गत्य विजयाढ्यपर्वतं जगतीं च विभिद्य चतुर्दशनदीसहस्रपरीता जलधि प्रविवेश गंगा । तस्या हुदाद् विनिर्गमे मकरमुखे कुंडात्प्रवाहे च सक्रोशानि षट् योजनानि विस्तारः क्रोशार्द्धमुद्वेधः मुखप्रस्तारः प्रवाहाद् दशगुणः । उक्तं च-"जो जीसे वित्थारो, सलिलाए होइ आढवंतीए । सो दसहि पडिपुन्नो मुहवित्थारो मुणेयव्वो" ॥१॥ उद्वेधस्तु सर्वत्र , जंबूद्वीप प्रस्तारात्पंचाशत्तमो भागः । यत उक्तं-"जो जत्थ उ वित्थारो, सलिलाए होइ जंबुदीवंमि । पन्नासइमं भागं तस्सुव्वेहं / | संग्रहणी वियाणाहि" ॥१॥ तथाऽस्या अपि द्वे तटे वेदिकावनखंडवती, न चैतद्यादृच्छिकं । यदागमः-"गंगाणं महानइ उभओ | पासेहिं दोहि य पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिखित्ता" । एवं पश्चिमतोरणद्वारान्निर्गता सिध्वावर्त्तकूटादावर्त्य 3 विवृतमुखाकारात् नालान्निपत्य सिंधुदेवीनिवासं कुंडं मध्येकृत्य तथैव जलधि गता सिंधुनदी । तथोत्तरतोरणाद्विनिर्गता गंगाद्विगुणमानपरिवारा स्वनामकुंडे निपत्य शब्दापातिनं गव्यूतद्वयेनास्पृशंती हैमवतं क्षेत्रं मध्येकृत्यापरोदधि गता रोहितांशा। हिमवति सर्वरत्नमयान्येकादश कूटानि । तद्यथा-सिद्धायतनं क्षुल्लहिमवत् भरत इलाँ गंगों श्री रोहितांशा सिंधु सुरा (देवी) हैमवर्त वैश्रमणाख्यानि तेषां मूलविस्तार उच्चत्वं च पंचयोजनशतानि, शिखरविस्तारस्तु तदर्धमानः, प्रथमकूटे (क्षुल्लनाम्नि) || ॥१३८॥ सिद्धायतनं पंचाशद्योजनानि दीर्घ तदर्द्ध पृथुलं षट्त्रिंशद्योजनोच्छ्रयं, तस्मिन् त्रीणि द्वाराणि, तेषामायामोऽष्टौ योजनानि, 6d6d6d6d0606006onionldmoon प्रकरणचतुष्टयम्
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy