SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 6 6d6 तदर्द्ध विष्कंभः, अष्टयोजनायामविष्कंभा तस्य मध्ये मणिपीठिका, सा च चत्वारि योजनानि पृथुला, तदुपरि देवच्छंकस्तत्प्रमाणः आयामोच्छायाभ्यां किंचिदधिकः । तत्र प्रतिमा यथा वैताढ्याद्यकूटे प्रोक्ताः। शेषेषु दशसु कूटेषु सार्द्धद्वाषष्टियोजनोच्छ्रायाः सक्रोशैकत्रिंशद्योजनविस्ताराः सिंहासनादियुताः प्रासादाः संति ।। जंबूद्वीप B हिमवन्महाहिमवतोरंतराले भरताच्चतुर्गुणविस्तार पूर्वापरयोर्लवणसमुद्रं प्राप्तं स्वनामदेवाधिष्ठायकं दशविधकल्पपादप संग्रहणी प्रभावोपढौकिताभिलषिताहारनेपथ्याभरणशयनीयावासादिलालितवपुर्भिर्युगलिकैविराजितं हैमवतनामकं द्वितीयं क्षेत्रमस्ति ।। तत्र ते युगलधर्मिणश्चतुःषष्टिपृष्ठकरंडभ्राजितमेकगव्यूतोच्चं चतुर्थभक्तांते कृतमनोऽभिलषिताहारं रोगजरापमृत्युदुःखदौर्मनस्यादि-51 | रहितमेकपल्योपमायुर्देहं दधानाः पर्यंते एकोनाशीतिदिनान्यपत्यानि पालयित्वा स्वस्य समस्थितिष्वल्पस्थितिषु वा देवेषूत्पद्यते । जीवविचारादि अत्र च केचिदेतेषां चणकबदरामलकप्रमितमाहारमेकद्वित्रिगव्यूतप्रमाणशरीराणां क्रमेण, अपरे चाष्टादशव्यंजनाकुलां रसवती ३, प्रकरण- 8 भोजनतयाभिदधति । तन्न सकर्णानां कर्णमवतंसयति, यतः शर्कराजित्वररसा पृथ्वी कल्पवृक्षाणां फलानि च चतुष्टयम् तेषामाहारतयोपयुज्यंते । आह चागमः-"पुढवीपुष्पफलाहारा ते णं मणुआ पन्नत्ता।" तत्र च सिंहव्याघ्रसर्पबिडालादयो | ॥१३९॥ दुष्टतिर्यंचोऽपि क्षेत्रस्वाभाव्यान्मिथो हिंस्यहिंसकभाववर्जिताः प्रतनुकषायतयावतिष्ठते । अतस्तद्भावभावितत्वादपि 60060606a
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy