SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ जंबूद्वीप देवगतिमेवाश्नुवते । दंशमशकयूकामत्कुणप्रमुखाः शरीरसंतापकारिणः क्षुद्रजंतवस्तु मूलतोऽपि न भवंति । कालस्तत्र १ इश सुषमदुषमारूप एक एव । तन्मध्ये पंचवर्णरत्नमयः सर्वतः सहस्रयोजनप्रमाणः पल्याकारः शब्दापाती वृत्तवैताढ्यपर्वतः, येऽमुं रजतमयमभिदधति, तेषां जंबूद्वीपप्रज्ञप्त्या सह विरोधः । तत्र ह्येवमुक्तं-"कहि णं भंते ! हेमवए वासे सद्दावईनाम B वट्टवेयड्डपव्वए पन्नत्ते ? गोयमा, रोहियाए महानईए पच्चच्छिमेणं रोहिअंसाए महानईए, पुरच्छिमेणं हेमवयवासस्स संग्रहणी बहुमज्झदेसभागे इत्थ णं सद्दावई नामं वट्टवेयड्डे पव्वए पन्नत्ते, एगं जोयणसहस्सं उ8 उच्चत्तेणं, अड्डाइयाई जोयणसयाई। उव्वेहेणं, सव्वत्थसमे, पल्लगसंठाणसंठिए, एगं जोयणसहस्सं आयामविष्कंभेणं तिन्नि जोयणसहस्साइं एगं च बावट्ठ राजोयणसयं (३१६२) किंचि विसेसाहियं परिखेवेणं सव्वरयणामए अच्छे इत्यादि" । उमास्वातिवाचकोऽप्येवमेवाह तथा 33 जीवविचारादि २ च तद्वाक्यं- "वृत्तो विविधरत्नमयः सर्वतः साहस्रः शब्दापातिगिरिरिति" अत एतद्वर्णके यत्क्षेत्रसमासे 'रययमया' इत्युक्तं, प्रकरण- | तन्न संवादीति, किंतु 'रयणमया' इति संवादी पाठ इति । तथा तदुपरि स्वाभिधानदेवभवनं हिमवत्कूटप्रासादसदृशं । । चतुष्टयम् तदुत्तरो हैमवतक्षेत्राद् द्विगुणविस्तारोऽर्जुनमयो योजनशतद्वयोच्चो महाहिमवान्, तत्र बहुमध्ये पद्महुदाद् द्विगुणायामविष्कंभो || शमहापद्महृदः कृतहीदेवीनिवासः पद्यानि पद्महूदसंख्यासंनिभान्यत्र, एतद्दक्षिणतोरणान्निःसृत्य पंचकलाधिकानि पंचोत्तराणि ohordGondo6d6d6d6oSoriwome 66600606061006/06/06word
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy