________________
बदीप
चतुःसंख्याकानि खंडानि । 'अद्वेत्यादि' महाहिमवति द्वितीये वर्षधरेऽष्टौ खंडानि । हरिवर्षे तृतीये क्षेत्रे षोडश खंडानि । तथा ३ 'बत्तीसमिति' निषधे तृतीयवर्षधरे पुनत्रिंशत् खंडानि भवंति इति सर्वत्र संबध्यते । इति महाविदेहव्यतिरिक्तेषु दक्षिणदिग्वतिषु ३,
वर्षवर्षधरेषु सर्वमीलने त्रिषष्टिखंडानि जातानि । इदानीमुत्तरदिग्व्यवस्थितक्षेत्रवर्षधरखंडानि निरूपयति-'मिलियेत्यादि' एवमेव B/ मिलितानि समुदितानि त्रिषष्टिः खंडानि द्वितीयपार्वेऽपि भवेयुस्तद्यथा-एकं खंडमैरवते, द्वे शिखरिगिरौ, चत्वारि हैरण्यवतक्षेत्रे,
संग्रहणी 18 अष्टौ रुक्मिपर्वते, षोडश रम्यक्क्षेत्रे, द्वात्रिंशत्तु नीलवति वर्षधर इति । 'चउसट्ठी' इत्यादि, इह पदैकदेशेऽपि पदसमुदायोपचाराद्विदेहे
इति महाविदेहे सर्ववर्षधरमध्यवर्तिनि क्षेत्रे चतुःषष्टिः खंडानि भवंति । एतावता सर्वसंख्यया किं जातमित्याह-'तिरासीत्यादि' त्रयश्च ते राशयश्च त्रिराशयः तेषां पिंड: समूहः, यद्वा त्रयाणां राशीनां समाहारस्त्रिराशिः तस्य पिंडस्तस्मिन्, तुः पुनरर्थे
नवत्यधिकं शतं खंडानि स्युरिति गाथाद्वयार्थः ॥४-५॥ अथ जंबूद्वीपे योजनपरिमाणानि खंडानि कियंति भवंति ? इत्यादिकं ३ जीवविचारादि-15 प्रकरण- घनीकृतयोजनद्वारं गाथापंचकेनाह - चतुष्टयम्
२॥१२५॥ जोयणपरिमाणाई, समचतुरंसाइं इत्थ खंडाई । लक्खस्स य परिहीए, तप्पाय गुणे य (ते) हुंतेव ॥६॥
6666006wonlon60060606on
»idaidad