Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 146
________________ | वेइयाफलएसु य, वेइयापुडंतरेसु य, खंभेसु, खंभबाहासु, खंभफलएस, खंभपुडंतरेसु, सूईसु, सूईमुहेसु, सूईफलएसु, इस सूईपुडंतरेसु, पक्खेसु, पक्खबाहासु पक्खफलएसु, पक्खपुडंतरेसु, बहुयाई, पउमाई, कुमुयाई, नलिणाई, सुभगाई, सोगंधियाई, इ पुंडरीया, सयवत्ताई, सहस्सवत्ताई, सव्वरयणामयाई, अच्छाई, पडिरूवाई, महयावासिक्कयछत्तसमाणाइं, पण्णत्ताई समणाउसो जंबूद्वीप 18 से एएणं अटेणं गोयमा, एवं वुच्चइ पउमवरवेइया" इति । तस्याः पार्श्वद्वयेऽपि द्वौ वनखंडौ वेदिकामानदैयौं विद्येते, B. | नवरं विस्तारेणाभ्यंतरः सार्द्धधनुःशतद्वयोनयोजनयुग्मप्रमाणो, बाह्यस्तु वनखंडोऽर्द्धाष्टमधनुःशतहीनयोजनयुग्ममानो, यतस्तत्र अन्यान्यप्यभ्यंतरात् वनखंडादधिकानि पंचधनुःशतानि जालकटकेनावरुद्धानि, परं श्रीमलयगिरिपादैर्नैतद्विवक्षितं, द्वयोरपि 3 वनखंडयोरेकमेव मानमुक्तं, तत्त्वं तु बहुश्रुता विदंति । तस्यां च वेदिकायां मेरुपर्वतात्पंचचत्वारिंशद्योजनसहस्राणि दक्षिणस्यां जीवविचारादि-3 दिश्यात दिश्यतिगत्य अष्टयोजनोच्छ्रायं चतुर्योजनविस्तारं प्रत्येकमेकैकक्रोशविस्तारया द्वारशाखया कलितं, ततः सामस्त्येन प्रकरण- सार्द्धयोजनचतुष्टयविस्तारं वैडूर्यमयाभ्यां कपाटाभ्यां वज्रमय्या परिघया निर्जटितं, अनेकसामानिकसुरादिदेवाग्रमहिष्यादिदेवीकृतसेवार्द्धपल्योपमायुर्वैजयंतदेवाधिष्ठितं वे(वै)जयंताभिधानं द्वारमस्ति । तथा अमुतो द्वारात् उदीच्यां हिमवंतं पूर्वापरयोस्तु || २ ॥१३३॥ शलवणोदन्वंतं यावद्गतं भरतनामकं विजयक्षेत्रं तच्च बहुमध्यदेशभागे पूर्वापरयोलवणसमुद्रप्राप्तेन पंचाशद्योजनविस्तीर्णेन witho6on6N6d6droid6000606006 محييييييييييييييييييييه चतुष्टयम्

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184