SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ | वेइयाफलएसु य, वेइयापुडंतरेसु य, खंभेसु, खंभबाहासु, खंभफलएस, खंभपुडंतरेसु, सूईसु, सूईमुहेसु, सूईफलएसु, इस सूईपुडंतरेसु, पक्खेसु, पक्खबाहासु पक्खफलएसु, पक्खपुडंतरेसु, बहुयाई, पउमाई, कुमुयाई, नलिणाई, सुभगाई, सोगंधियाई, इ पुंडरीया, सयवत्ताई, सहस्सवत्ताई, सव्वरयणामयाई, अच्छाई, पडिरूवाई, महयावासिक्कयछत्तसमाणाइं, पण्णत्ताई समणाउसो जंबूद्वीप 18 से एएणं अटेणं गोयमा, एवं वुच्चइ पउमवरवेइया" इति । तस्याः पार्श्वद्वयेऽपि द्वौ वनखंडौ वेदिकामानदैयौं विद्येते, B. | नवरं विस्तारेणाभ्यंतरः सार्द्धधनुःशतद्वयोनयोजनयुग्मप्रमाणो, बाह्यस्तु वनखंडोऽर्द्धाष्टमधनुःशतहीनयोजनयुग्ममानो, यतस्तत्र अन्यान्यप्यभ्यंतरात् वनखंडादधिकानि पंचधनुःशतानि जालकटकेनावरुद्धानि, परं श्रीमलयगिरिपादैर्नैतद्विवक्षितं, द्वयोरपि 3 वनखंडयोरेकमेव मानमुक्तं, तत्त्वं तु बहुश्रुता विदंति । तस्यां च वेदिकायां मेरुपर्वतात्पंचचत्वारिंशद्योजनसहस्राणि दक्षिणस्यां जीवविचारादि-3 दिश्यात दिश्यतिगत्य अष्टयोजनोच्छ्रायं चतुर्योजनविस्तारं प्रत्येकमेकैकक्रोशविस्तारया द्वारशाखया कलितं, ततः सामस्त्येन प्रकरण- सार्द्धयोजनचतुष्टयविस्तारं वैडूर्यमयाभ्यां कपाटाभ्यां वज्रमय्या परिघया निर्जटितं, अनेकसामानिकसुरादिदेवाग्रमहिष्यादिदेवीकृतसेवार्द्धपल्योपमायुर्वैजयंतदेवाधिष्ठितं वे(वै)जयंताभिधानं द्वारमस्ति । तथा अमुतो द्वारात् उदीच्यां हिमवंतं पूर्वापरयोस्तु || २ ॥१३३॥ शलवणोदन्वंतं यावद्गतं भरतनामकं विजयक्षेत्रं तच्च बहुमध्यदेशभागे पूर्वापरयोलवणसमुद्रप्राप्तेन पंचाशद्योजनविस्तीर्णेन witho6on6N6d6droid6000606006 محييييييييييييييييييييه चतुष्टयम्
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy