Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
तद॰च्चेन रजतमयेन वैताढ्यपर्वतेन द्विधा कृतं, तेन दक्षिणभरतार्द्धमुत्तरभरतार्द्ध चेति भण्यते । हिमवत्पर्वतोव॑तलस्थितात् पद्महूदान्निर्गताभ्यां प्रथमं पूर्वापरयोर्गत्वा स्वस्वनामधेयकूटादावृत्य दक्षिणां दिशमनुश्रित्य विजयाढ्यपर्वतं विभिद्य दक्षिणलवणोदधि प्रविष्टाभ्यां गंगासिंधुभ्यां तच्च कृतषट्खंडं, तत्र च प्राणिप्राणव्यपरोपणप्रवणांत:करणम्लेच्छव्याप्तत्वादनार्याणि
शा जंबूद्वीप
संग्रहणी पंच खंडानि । एकं च वैताढ्यात् दक्षिणस्यां दिशि एकादशकलाधिकं चतुर्दशोत्तरं योजनशतमतिगत्य नवयोजनविस्तीर्णया है| द्वादशयोजनदीर्घया अयोध्यया नगर्या विराजितं, गंगासिंधुवैताढ्यदक्षिणसमुद्राणां मध्यस्थितं जिनचयर्द्धचक्रि
प्रमुखोत्तरपुरुषाध्यासितमार्य । उक्तं च - आर्यावर्तो जन्मभूमिर्जिनचयर्द्धचक्रिणामिति । तथा वैताढ्यऽपाच्यां तमिस्त्रा |गुहास्ति, सा च द्वादशयोजनायामा पंचाशद्योजनदैर्ध्या कृतकृतमालदेवनिवासा वेजयंतसमानद्वारा, तस्याश्च बहुमध्यदेशे |
द्वियोजनांतराले प्रत्येकं त्रियोजनविस्तारे उन्मग्नजलानिमग्नजले नद्यौ स्तः । एवं प्राच्यां नृत्तमालदेवाधिष्ठिता खंडप्रपातगुहा । तस्य च गिरेर्मूलाद्दशयोजनान्युत्प्लुत्य वेदिकावनखंडमंडितं पर्वतप्रमाणदैर्ध्य प्रत्येकं दशदशयोजनविस्तारं विद्याधरनगरश्रेणिद्वयं विद्यते, किंच दक्षिणदिग्वतिन्यां श्रेणी सुप्रजोभिर्जनपदैविराजितानि रथनूपुरचक्रवालपुरःसराणि पंचाशद्विद्याधरनगराणि, उत्तर श्रेणौ तु गगनवल्लभादीनि षष्टिः पुराणि, तेषु धरणेंद्रप्रकाशिताष्टाचत्वारिंशत्सहस्रमहाविद्याप्रसादोपनतप्रकम
666666
प्रकरणचतुष्टयम्
॥१३४॥

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184