Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
गाउयमेगं पनरस, धणूसया तह धणूणि पन्नरस ।
सढेि च अंगुलाई, जंबूद्दीवस्स गणियपयं ॥१०॥ इश सत्तेव य त्ति-एवोऽवधारणे सप्त कोटिशतानि नवतिकोटयः षट्पंचाशल्लक्षाणि चतुर्नवतिसहस्राणि, द्वितीयार्द्ध शतं च ३
जंबूद्वीप
8 संग्रहणी द्वितीयं शतं अर्द्ध यत्र तत् द्वितीयार्द्ध सार्द्धं शतमित्यर्थः । चः समुच्चये । कीदृशमित्याह-साधिकमधिकेन सहितं, २, आधिक्यमेवाविष्करोति, 'गाउय त्ति' एकमेकसंख्याकं गव्यूतं क्रोशं, पंचदशधनुःशतानि पंचदशोत्तराणीत्यर्थः । चः समुच्चयार्थः स च भिन्नक्रमस्तत एवं योज्यते, षष्टिरंगुलानि च जंबूद्वीपस्य गणितपदं भवतीति शेषः, इदमुक्तं भवति - यदि
समचतुरस्राणि समस्तजंबूद्वीपस्य योजनप्रमाणानि खंडानि क्रियते तदा यथोक्तसंख्यानि गव्यूताद्यधिकानि भवंति । तद्यथा । जीवविचारादि-३- जंबूद्वीपस्य परिधिर्योजनानां तिस्रो लक्षाः षोडश सहस्राणि सप्तविंशशतद्वयाधिकानीत्येवंरूप: पंचविंशत्या सहस्रैर्गुणनीयः, प्रकरण
ततो भवंति सप्तकोटीशतानि नवतिः कोटयः षट्पंचाशल्लक्षाणि पंचसप्ततिः सहस्राणि ७९०७६७५०००, पुनर्गव्यूतत्रितयं चतुष्टयम्
B पंचविंशत्या सहस्रैर्गुणितं जातानि पंचसप्ततिः सहस्राणि क्रोशानां ७५०००, एषां चतुर्भिर्भागे हृते लब्धा अष्टादश सहस्राः | सप्तशती पंचाशदधिका योजनानां १८७५०, एषोऽकराशिमूलराशौ मीलनीयः, ततोऽष्टाविशं धनुःशतं पंचविंशत्या सहस्रैर्गुणनीयं ।
60060060606006om
wepveyutyoggyeyengweggyega
॥१३०॥
60606

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184