SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ गाउयमेगं पनरस, धणूसया तह धणूणि पन्नरस । सढेि च अंगुलाई, जंबूद्दीवस्स गणियपयं ॥१०॥ इश सत्तेव य त्ति-एवोऽवधारणे सप्त कोटिशतानि नवतिकोटयः षट्पंचाशल्लक्षाणि चतुर्नवतिसहस्राणि, द्वितीयार्द्ध शतं च ३ जंबूद्वीप 8 संग्रहणी द्वितीयं शतं अर्द्ध यत्र तत् द्वितीयार्द्ध सार्द्धं शतमित्यर्थः । चः समुच्चये । कीदृशमित्याह-साधिकमधिकेन सहितं, २, आधिक्यमेवाविष्करोति, 'गाउय त्ति' एकमेकसंख्याकं गव्यूतं क्रोशं, पंचदशधनुःशतानि पंचदशोत्तराणीत्यर्थः । चः समुच्चयार्थः स च भिन्नक्रमस्तत एवं योज्यते, षष्टिरंगुलानि च जंबूद्वीपस्य गणितपदं भवतीति शेषः, इदमुक्तं भवति - यदि समचतुरस्राणि समस्तजंबूद्वीपस्य योजनप्रमाणानि खंडानि क्रियते तदा यथोक्तसंख्यानि गव्यूताद्यधिकानि भवंति । तद्यथा । जीवविचारादि-३- जंबूद्वीपस्य परिधिर्योजनानां तिस्रो लक्षाः षोडश सहस्राणि सप्तविंशशतद्वयाधिकानीत्येवंरूप: पंचविंशत्या सहस्रैर्गुणनीयः, प्रकरण ततो भवंति सप्तकोटीशतानि नवतिः कोटयः षट्पंचाशल्लक्षाणि पंचसप्ततिः सहस्राणि ७९०७६७५०००, पुनर्गव्यूतत्रितयं चतुष्टयम् B पंचविंशत्या सहस्रैर्गुणितं जातानि पंचसप्ततिः सहस्राणि क्रोशानां ७५०००, एषां चतुर्भिर्भागे हृते लब्धा अष्टादश सहस्राः | सप्तशती पंचाशदधिका योजनानां १८७५०, एषोऽकराशिमूलराशौ मीलनीयः, ततोऽष्टाविशं धनुःशतं पंचविंशत्या सहस्रैर्गुणनीयं । 60060060606006om wepveyutyoggyeyengweggyega ॥१३०॥ 60606
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy