________________
|८१४६९२, प्राक्तनेन च्छेदराशिना भक्ते लब्धमर्द्धमंगुलं शेषमुद्धरति, एका लक्षा, द्वयशीतिः सहस्राणि, द्वे शते अष्टात्रिंशदधिके । १८२२३७, एष जंबूद्वीपस्य परिधिरिति ॥७॥ अमुमेवार्थं स्पष्टतरमाह - परिही तिलक्ख सोलस, सहस्स दोय सय सत्तवीसहिया । .
जंबूद्वीप
संग्रहणी कोसतिगट्ठावीसं, धणुसय तेरंगुलद्धहि ॥८॥ परिहि त्ति-योजनानां तिस्रो लक्षः, षोडश सहस्राः, द्वे शते सप्तविंशत्यधिके, क्रोशत्रयमष्टाविंशं धनुःशतं त्रयोदशांगुलान्यर्द्ध B/चांगुलं साधिकं जंबूद्वीपस्य परिधिः परिक्षेपो भवति । इहाधिकग्रहणादेका यूका लिक्षा चैका लभ्यत इत्यादि विशेषार्थिना
स्वयमेवाभ्यूह्यं, सूत्रकारेणोपेक्षितत्वान्मयापि न लिखितमिति ॥८॥ अधुना जंबूद्वीपस्य गणितपदे कृते यत्संपद्यते जीवविचारादि- तदभिधित्सुराहप्रकरणचतुष्टयम्
सत्तेव य कोडिसया, नउआ छप्पन्न सयसहस्साई । चउणउयं च सहस्सा, सयं दिवढे च साहीयं ॥९॥
ఆగసాగగపోగపోగపోగపోగసాగగలాగ
سوييييييييييييييييير
॥१२९॥