Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 140
________________ जीवविचारादि प्रकरण चतुष्टयम् विक्खंभेति-इह जंबूद्वीपपरिधिना प्रयोजनं स च वेदिकाशिरः कटकजालकबाह्यदिग्भागवर्त्ती ग्राह्यः, अतो मूले | द्वादशयोजनानि पृथुला वेदिका तस्याश्च मध्यान्यष्टौ योजनानि जंबूद्वीपे ज्ञातव्यानि, योजनचतुष्टयमानो बाह्यप्रदेशो लवणसमुद्रमध्ये |गण्यते ' विष्कंभे' त्यादि विष्कंभो विस्तारः तस्य वर्गः तावतैव गुणनं, यथा चत्वारश्चतुर्भिर्गुणिताः षोडश भवंतीत्यादि स च दशगुणो दशकेन गुणितः तस्य करणिर्विषमसमेत्यादिना वर्गमूलानयनं, एवं कृते किं भवति ? इत्याह- 'वट्टस्सेत्यादि' | वृत्तस्य वर्तुलक्षेत्रस्य परिरयः परिधिर्भवति स्यात् । विष्कंभस्य पादेन चतुर्थांशेन गुणितः सन् परिरयो गणितपदं भवति । किंच सर्ववृत्तक्षेत्राणां परिधिगणितपदयोरानयनायायमेव करणविधिरिति गाथाक्षरार्थः । भावार्थस्त्वयं- यथा जंबूद्वीपस्य विष्कंभो योजनलक्षमानः तत एको न्यस्यते तदग्रे पंच शून्यानि १००००० तस्य वर्गो विधीयते एककस्याग्रे दशशून्यानि १०००००००००० पुनर्दशगुणने एकशून्यवृद्धिः १००००००००००० एतस्य राशेर्मूलमेतदार्याद्वयानुसारेणानेतव्यं, यथाविषमात्पदतस्त्यक्त्वा वर्गस्थानच्युतेन मूलेन । द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत् पंक्त्यां ॥१॥ तद्वर्गं संशोध्य, द्विगुणीकुर्वीत पूर्ववल्लब्धं । उत्सार्य ततो विभजेत्, शेषं द्विगुणं कृतं दलयेत् ॥२॥ ततो लब्धांकस्य छेदराशिः, षट् लक्षाणि, द्वात्रिंशत्सहस्राणि चत्वारि शतानि, सप्तचत्वारिंशदधिकानि, ६३२४४७ एतानि च प्रांतवर्त्तिसप्तकं मुक्त्वा सर्वाण्यर्द्धक्रियते जंबूद्वीप संग्रहणी ॥१२७॥

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184