________________
वडक
षडपि संहननानि भवन्तीत्यर्थः, इति तृतीयं द्वारं संपूर्णम् ३ ॥११॥ अथ संज्ञाद्वारं चतुर्थमाह -
सव्वेसिं चउ दह वा सण्णा । सर्वेषां चतुर्विंशतिदण्डकानां चतस्र आहारसंज्ञा १ भयसंज्ञा २ मैथुनसंज्ञा ३ परिग्रहसंज्ञा ४ रूपा भवन्ति । अथवा ३ इति पक्षान्तरे क्रोध १ मान २ माया ३ लोभ ४ लोक ५ ओघ ६ संज्ञाषट्कमीलने दश भवन्ति इति चतुर्थ द्वारम् ४ । अथ पञ्चमं संस्थानद्वारमाह -
सव्वे सुरा य चउरंसा ।
नरतिरिय छ संठाणा हुंडा विगलिदिनेरइया ॥१२॥ जीवविचारादि
नाणाविहधयसूई बुब्बुअ वणवाउतेउअपकाया । चतुष्टयम्
पुढवीमसूरचंदाकारा संठाणओ भणिया ॥१३॥ सर्वे सुराः त्रयोदशदण्डकमिता: चतुरस्रः समचतुरस्रसंस्थानाः, तथा नराः तिर्यञ्चः षट्संस्थानाः, तथा विकलेन्द्रियाः
60606006d6d6d6d6d6d6d
6d6d6006d6oriidnioridroid
प्रकरण
॥९८॥