SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ वडक षडपि संहननानि भवन्तीत्यर्थः, इति तृतीयं द्वारं संपूर्णम् ३ ॥११॥ अथ संज्ञाद्वारं चतुर्थमाह - सव्वेसिं चउ दह वा सण्णा । सर्वेषां चतुर्विंशतिदण्डकानां चतस्र आहारसंज्ञा १ भयसंज्ञा २ मैथुनसंज्ञा ३ परिग्रहसंज्ञा ४ रूपा भवन्ति । अथवा ३ इति पक्षान्तरे क्रोध १ मान २ माया ३ लोभ ४ लोक ५ ओघ ६ संज्ञाषट्कमीलने दश भवन्ति इति चतुर्थ द्वारम् ४ । अथ पञ्चमं संस्थानद्वारमाह - सव्वे सुरा य चउरंसा । नरतिरिय छ संठाणा हुंडा विगलिदिनेरइया ॥१२॥ जीवविचारादि नाणाविहधयसूई बुब्बुअ वणवाउतेउअपकाया । चतुष्टयम् पुढवीमसूरचंदाकारा संठाणओ भणिया ॥१३॥ सर्वे सुराः त्रयोदशदण्डकमिता: चतुरस्रः समचतुरस्रसंस्थानाः, तथा नराः तिर्यञ्चः षट्संस्थानाः, तथा विकलेन्द्रियाः 60606006d6d6d6d6d6d6d 6d6d6006d6oriidnioridroid प्रकरण ॥९८॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy