________________
|| द्वि-त्रि-चतुरिन्द्रिया:-नैरयिका-नारकाश्च हुंडकसंस्थानाः ॥१२॥
तथा वणवाउतेउअपकाया-वनस्पतिवायुतेजोऽपकायाः एते चत्वारः नाणाविहधयसूईबुब्बुय त्ति निविभक्तिको निर्देशः, २अयमर्थः-वनस्पतिर्नानाविधाकारो नानाप्रकारदेहाकारः, वायुः ध्वजाकारदेहः, तेजोऽग्निः सूच्याकारदेहः, अप्कायः बुबुदाकारः
तथा पुहवीमसूरचंदाकारा पृथिवी मसूरनामधान्यदलाकारा संस्थानतः भणिताः कथिता श्रीप्रज्ञापनादौ इति पञ्चमद्वारम् ५ R॥१३॥ अथ षष्ठं कषायद्वारमाह -
सव्वेवि चउकसाया । सर्वेऽपि चतुर्विंशतिदण्डकाः चतःकषायाः क्रोध-मान-माया-लोभसहिता भवन्तीति षष्ठं द्वारं सम्पूर्णम् ६ । अथ सप्तमं
लेश्याद्वारमाह जीवविचारादिप्रकरण
लेसछगं गब्भतिरियमणुएसु । चतुष्टयम्
नारयतेऊवाऊविगला वेमाणिय तिलेसा ॥१४॥
606d6d6d6d6d6d6d6ions
గరాయగలిగసాగతీగలాగసాగనసాగు
॥१९॥