SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ || द्वि-त्रि-चतुरिन्द्रिया:-नैरयिका-नारकाश्च हुंडकसंस्थानाः ॥१२॥ तथा वणवाउतेउअपकाया-वनस्पतिवायुतेजोऽपकायाः एते चत्वारः नाणाविहधयसूईबुब्बुय त्ति निविभक्तिको निर्देशः, २अयमर्थः-वनस्पतिर्नानाविधाकारो नानाप्रकारदेहाकारः, वायुः ध्वजाकारदेहः, तेजोऽग्निः सूच्याकारदेहः, अप्कायः बुबुदाकारः तथा पुहवीमसूरचंदाकारा पृथिवी मसूरनामधान्यदलाकारा संस्थानतः भणिताः कथिता श्रीप्रज्ञापनादौ इति पञ्चमद्वारम् ५ R॥१३॥ अथ षष्ठं कषायद्वारमाह - सव्वेवि चउकसाया । सर्वेऽपि चतुर्विंशतिदण्डकाः चतःकषायाः क्रोध-मान-माया-लोभसहिता भवन्तीति षष्ठं द्वारं सम्पूर्णम् ६ । अथ सप्तमं लेश्याद्वारमाह जीवविचारादिप्रकरण लेसछगं गब्भतिरियमणुएसु । चतुष्टयम् नारयतेऊवाऊविगला वेमाणिय तिलेसा ॥१४॥ 606d6d6d6d6d6d6d6ions గరాయగలిగసాగతీగలాగసాగనసాగు ॥१९॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy