Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
जीवविचारादिप्रकरण
चतुष्टयम्
नमिय जिणं सव्वन्नुं, जगपुज्जं जगगुरुं महावीरं । जंबूद्दीवपयत्थे, वुच्छं सुत्ता सपरहेडं ॥१॥
नमियजिणेत्यादि - महावीरं नत्वा जंबूद्वीपपदार्थान् वक्ष्ये इति संबंध: । तत्र कर्मविदारणादिगुणाद्वीरः । उक्तं च|" विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥१॥ ततो महांश्चासौ वीरश्च | महावीरः चरमतीर्थंकरः तं नत्वा प्रणम्य, किंविशिष्टमित्याह, रागादीनष्टादशांतरंगारीन् जयत्यभिभवति इति जिन: तं तथोक्तं, | इत्यनेनापायापगमातिशयः अपायरूपान्तरारिक्षयात् । तथा सर्वज्ञं सर्वं जीवाजीवगतिस्थित्यादिकं जानाति वेत्तीति सर्वज्ञः तं तथाविधं, इह ज्ञानग्रहणेन दर्शनमपि गृहीतं तेन सर्वदर्शिनमित्यपि प्रत्येतव्यं, तन्नांतरीयकत्वात्, एतेन तु ज्ञानातिशयः | सूचित: । तथा जगत्पूज्यं अत्र जगच्छब्देन भिन्नग्रंथिकभव्यसंज्ञिपर्याप्तपंचेन्द्रियग्रहः ततो जगतः पूज्योऽर्चनीयो जगत्पूज्य: तं तथाप्रकारं, अनेन तु विशेषणेन पूजातिशयः । पुनः कीदृशं ? जगद्गुरुं इह जगच्छब्देन चतुर्दशरज्ज्वात्मकलोकपरिग्रहः, | ततो जगच्चराचरं गृणाति कथयति जगद्गुरुः तं, अनेकद्वीपसागरसुरालयनैरयिकालयादिपूर्णजगद्वक्तारमित्यर्थः, मूककेवलिनो ॥१२०॥ हि सर्वज्ञाः सर्वदर्शिनोऽपि वचनसामर्थ्याभावान्न विश्वस्वरूपं निरूपयितुमलंभूष्णवो भवत्यनेन तद्व्यवच्छेदाद्वचनातिशयः
जंबूद्वीप
संग्रहणी

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184