Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust
View full book text
________________
प्रत्यपादि । एवं गाथार्द्धन भगवन्नमस्काररूपं मंगलमुक्तं । अपराद्धे तु अभिधेयादीनाह, - "जंबूद्दीवपयत्थि त्ति" - जंबूवृक्षविशेषस्तेन उपलक्षितो द्वीपो जंबूद्वीपः, उत्तरकुरुक्षेत्रे हि नीलवद्वर्षधरमाल्यवद्वक्षस्कारशीतानदीनां बहुमध्यदेशभागे ३
बहुतद्वृक्षलक्षलक्षितो जंबूवृक्षोऽस्ति, तन्नाम्नायं जंबूद्वीपः । उक्तं च भगवत्यंगे-"से केणटेणं भंते ! एवं वुच्चइ, जंबूद्दीवे | जंबूद्वीप BI दीवे, गोयमा ! जंबूद्दीवेणं दीवे मंदरस्स पव्वयस्य उत्तरेणं लवणस्स दाहिणेणं जाव तत्थ बहवे जंबूरुक्खा जंबूवन्ना जाव |
संग्रहणी | उवसोहेमाणा चिठ्ठति से तेणठेणं गोयमा ! एवं वुच्चइ जंबूद्दीवे दीवे इति" तत्र पदार्थाः क्षेत्रपर्वतनदीवनादयोऽभिधेयवस्तुरूपाः तान्, किं करिष्यामि ? इत्याह, 'वुच्छं' वक्ष्याम्यभिधास्यामि, इहाऽस्मदर्थक्रियायोगात्सूत्रेऽनुक्तोऽप्यहमित्यात्मनिर्देशो ज्ञातव्यः, जंबूद्वीपपदार्थान् वक्ष्यामि, अनेन त्वभिधेयं निगदितं । न भगवतोऽतिशायिज्ञानमंतरेण चक्षुरगोचरैतावत्क्षेत्र-3
स्वरूपप्ररूपणप्रवीणतास्तीत्यादिपरप्रश्ननिराकरणायाह-'सुत्त त्ति' सूत्रं सिद्धांतो गणधरादिरचितजंबूद्वीपप्रज्ञप्तिक्षेत्रसमासादि जीवविचारादिप्रकरण
तस्मात्, न स्वमत्यनुसारेण । किमर्थमेतावान् प्रयासः क्रियते ? इत्याह 'सपरहेउ त्ति' स्व आत्मा परोऽन्यस्तयोर्हेतुर्निमित्तं । चतुष्टयम् | तदर्थमित्यर्थः, एतेन संबंधोऽभिहितः, स च स्वपरभेदाद् द्विधा, पुनरैकैकोऽनंतरपरंपरभेदाद् द्विधा, तत्रानंतरः कर्तुर्भव्यसत्त्वानुग्रहः
परस्य श्रोतुस्त्वेतदर्थावगमो जंबूद्वीपविचारज्ञानरूपः, परंपरस्तु द्वयोरपि परमपदावाप्तिरिति । अभिधानं तूत्तरत्र गाथायां
60-620606ou606d6d6d6d6d
అలాగసాగసాంగసాగనిగలాగసాగర్
॥१२

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184