________________
नवतत्त्व
मिच्छादसणवत्ती अप्पच्चक्खाणा य दिट्ठी पुट्ठी य । पाडुच्चिय सामंतोवणीअ नेसत्थि साहत्थि ॥२२॥ आणवणि विआरणिआ अणभोगा अणवकंखपच्चइआ ।
अन्नापओगसमुदाण पिज्जदोसेरिआ वहिआ ॥२३॥ प्रथमं पदं द्वितीयपदेन समं योजनीयं, तथाहि-इन्द्रियाणि पञ्च, कषायाश्चत्वारः, अव्रतानि पञ्च, योगास्त्रयः जाताः १७॥
इन्द्रियाणि-स्पर्शन १ रसन २ घ्राण ३ चक्षुः ४ श्रोत्र ५ नामानि । तेषां स्वरूपं चेदं-तानीन्द्रियाणि द्विप्रकाराणि
द्रव्येन्द्रियाणि १ भावेन्द्रियाणि २ च । द्रव्येन्द्रियाणि पुद्गलद्रव्यरूपाणि, भावेन्द्रियाणि लब्ध्युपयोगरूपाणि, जीवस्य जीवविचारादि-15 प्रकरण
| ज्ञानावरणादिकर्मक्षयोपशमभावात् स्पर्श १ रस २ गन्ध ३ रूप ४ शब्द ५ विषयग्रहणे या शक्तिः सा लब्धिः, यः पुनः चतुष्टयम्
स्पर्शादिग्रहणे परिणामो जायते स उपयोगः, एतद् द्वयरूपाणि भावेन्द्रियाणि पञ्च ।
कषायाः क्रोध ६ मान ७ माया ८ लोभ ९ रूपाश्चत्वारस्तेषां स्वरूपं पूर्व व्याख्यातं । ।
6worldwonGoo6ochorionidroidio
Kor6word6060606dowonitorial
१६१॥