SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व मिच्छादसणवत्ती अप्पच्चक्खाणा य दिट्ठी पुट्ठी य । पाडुच्चिय सामंतोवणीअ नेसत्थि साहत्थि ॥२२॥ आणवणि विआरणिआ अणभोगा अणवकंखपच्चइआ । अन्नापओगसमुदाण पिज्जदोसेरिआ वहिआ ॥२३॥ प्रथमं पदं द्वितीयपदेन समं योजनीयं, तथाहि-इन्द्रियाणि पञ्च, कषायाश्चत्वारः, अव्रतानि पञ्च, योगास्त्रयः जाताः १७॥ इन्द्रियाणि-स्पर्शन १ रसन २ घ्राण ३ चक्षुः ४ श्रोत्र ५ नामानि । तेषां स्वरूपं चेदं-तानीन्द्रियाणि द्विप्रकाराणि द्रव्येन्द्रियाणि १ भावेन्द्रियाणि २ च । द्रव्येन्द्रियाणि पुद्गलद्रव्यरूपाणि, भावेन्द्रियाणि लब्ध्युपयोगरूपाणि, जीवस्य जीवविचारादि-15 प्रकरण | ज्ञानावरणादिकर्मक्षयोपशमभावात् स्पर्श १ रस २ गन्ध ३ रूप ४ शब्द ५ विषयग्रहणे या शक्तिः सा लब्धिः, यः पुनः चतुष्टयम् स्पर्शादिग्रहणे परिणामो जायते स उपयोगः, एतद् द्वयरूपाणि भावेन्द्रियाणि पञ्च । कषायाः क्रोध ६ मान ७ माया ८ लोभ ९ रूपाश्चत्वारस्तेषां स्वरूपं पूर्व व्याख्यातं । । 6worldwonGoo6ochorionidroidio Kor6word6060606dowonitorial १६१॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy