SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 6006 स्यात् २० नवतत्त्व Honoronsorbondonsion606dra तत् साधारणनामकर्म ४ येन जीवानामोष्ठजिह्वादंतादयोऽवयवाऽस्थिरा भवन्ति तदस्थिरनामकर्म ५ येन नाभेरधः शरीरमशुभं स्यात् तदशुभनामकर्म ६ येन जीवा दौर्भाग्यवन्तो भवन्ति तद् दुर्भगनामकर्म ७ दुःस्वरनामकर्म-येन जीवानां स्वरः | कर्णकटुरमनोज्ञश्च स्यात् ८ येन जीवानां वचनं न केनाऽपि मन्यते तदनादेयनामकर्म ९ येन जीवानामयशोऽकीर्तिश्च स्यात् | तदयशोनामकर्म १० इति पापतत्त्वस्य द्वयशीतिभेदाः, इति पापतत्त्वं ४ ॥१९॥ अथाऽऽश्रवतत्त्वस्य पञ्चमस्य द्विचत्वारिंशद्भेदानाह गाथाचतुष्टयेन - इंदियकसायअव्वय, जोगा पंच चउ पंच तिन्नि कमा । किरियाओ पणवीसं इमा उ ताओ अणुक्कमसो ॥२०॥ काइअ अहिगरणीया पाउसिया पारितावणी किरिया । पाणाइवायरंभिअ परिग्गहिया मायवत्तीया ॥२१॥ जीवविचारादिप्रकरणचतुष्टयम् 1६०॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy