SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भवन्ति तत्सेवार्तं नित्यं तैलाभ्यंगादिसेवया ऋतं व्याप्तं सेवार्तमिति नामार्थः ६ प्रथमं विना पञ्च संहनननान्यत्र ततो जाता || भेदाः ७७ । 1 संस्थानानि षट् नामानि यथा-समचतुरस्र १ न्यग्रोधं २ सादि ३ वामनकं ४ कुब्जं ५ हुंडं ६ चेत्यर्थो यथा-समचतुरस्रं- शनवतत्त्व B पर्यंकासनोपविष्टजिनबिम्बमिव ज्ञेयं तत्पुण्यभेदे उक्तमिति हेतोरत्र न ग्राह्यं १ न्यग्रोधो वटः उपरि संपूर्णावयवोऽधस्तु हीनस्ततो नाभेरुपरिलक्षणोपेतं संपूर्णमधस्तु यद्धीनं तत्संस्थानं न्यग्रोधं २ सहाऽऽदिना वर्तते यत्तत्सादि नाभेरधो। यथोक्तलक्षणसहितमुपरि तु हीनं तत्सादिसंस्थानं ३ यत्र पादपाणिशीरोग्रीवादिकं प्रमाणलक्षणसहितं उरउदरादि च कुब्जं तत्कुब्जसंस्थानं ४ तद्विपरीतं वामनसंस्थानं ५ सर्वावयवैरशुभं हुंडसंस्थानं ६ साम्प्रतं प्रायो मनुष्याणां हुण्डमेव वर्तते, प्रथमं ३ जीवविचारादि विना शेषपञ्चसंस्थानमीलने पूर्वोक्तभेदा जाता व्यशीतिः ८२ ॥१८॥ प्रकरण- म अथ स्थावरदशकमाह-तिष्ठन्त्युष्णाद्यभितापिता अपि तत्परिहारेऽसमर्थाः इति स्थावरास्त एकेन्द्रिया ज्ञेयाः, स्थावरत्वदायकं चतुष्टयम् कर्म स्थावरनामकर्म १ येन जीवाश्चर्मचक्षुषामदृश्या भवन्ति यथा निगोदादयस्तत्सूक्ष्मनामकर्म २ येन कर्मणा जीवा अपर्याप्ता एव म्रियन्ते यथा निगोदास्तदपर्याप्तनामकर्म ३ येन कर्मणैकस्मिन्शरीरेऽनंतानां जीवानां निवासो भवति यथा कन्दाद्यनंतकाये | కంగసాగగలిగలాగసాగసాంగసౌగసాగసాడు 60606
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy