SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ | नवतत्त्व Seseggystyre तिर्यगानुपूर्वी ६२ च तिर्यगायुषः पुण्यभेदे प्रतिपादितत्वात् 'सुरनरतिरिआउ' इत्यनेन, दृश्यते च राजादीनां पट्टहस्तितुरंगमादीनां सुखमनुभवतां शुभमायुः ॥१७॥ । यया जीवानां चतुरिन्द्रियहान्या एकेन्द्रियत्वं भवति सैकेन्द्रियजातिः ६३ एवमेव द्वि-त्रि-चतुरिन्द्रियजातयो ज्ञेयाः जाताः 1६६ या जीवानां खरोष्ट्रादीनामिवाशुभगतिः सा कुखगतिः ६७ येन कर्मणा जीव स्वशरीरावयवैः प्रतिजिह्वा-गलकण्ठिकाचोरदन्तादिभिरुपहन्यते तदुपघातनामकर्म ६८ अप्रशस्तं वर्णचतुष्कं-अशुभो वर्णः १ अशुभो रसः २ अशुभो गन्धः ३|| अशुभः स्पर्शश्च ४ जाताः ७२ | प्रथमसंहननं विना पञ्च संहननानि प्रथमसंहननस्य पुण्यभेदे गणितत्वात्, पञ्च संस्थानानि प्रथमं संस्थानमपि पुण्यभेदे गणितमस्ति । संहनननामानीमानि-वज्रऋषभनाराचं १ ऋषभनाराचं २ नाराचं ३ अर्धनाराचं ४ कीलिका ५ सेवार्तं ६ चैतेषां लक्षणं, यथा-यस्मिन् अस्थिसन्धावुभयतो मर्कटबन्धस्तस्योपरि कीलिकावज्रं तद् वज्रऋषभनाराचं १ कीलिकारहितं ऋषभनाराचं २ यत्रास्थिसन्धावुभयतो मर्कटबन्धः पट्टकीलिके न भवतः तन्नाराचं ३ यत्रैकपार्वे मर्कटबन्धोऽपरपार्वे च कीलिका स्यात्तदर्धनाराचं ४ यत्रास्थीनि कीलिकामात्रबद्धानि स्युस्तत्कीलिकाख्यं ५ यत्र पुनरस्थीनि पृथस्थितानि परस्परं संलग्नानि పాదయసాగరాగసాగతీగలాగసాగరసాదు जीवविचारादिप्रकरण चतुष्टयम् do6006
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy