________________
नवतत्त्व
त्रसाणां जीवानां निपातेन जाता सामन्तोपनिपातिकी १४ राजाद्यादेशान्नितरां यन्त्रशस्त्राधाकर्षणेन संजाता नैशस्त्रिकी १५ जीवेन श्वानादिनाऽजीवेन शस्त्रादिना शशकादिकं स्वहस्तेन मारयतः स्वाहस्तिकी १६ ॥२२॥ ॐ जीवाजीवयोराज्ञापनेन स्वेच्छया व्यापाररूपेणानयनेन वाऽऽज्ञापनिक्यानयनिकी वा १७ जीवाजीवयोर्विदारणे स्फोटनेन
जाता वैदारणिकी १८ अनाभोगेन शून्यचितत्तया वस्तूनामादानग्रहणेन जाताऽनाभोगिकी १९ इहलोकविरुद्धाचरणेनानव| कांक्षप्रत्ययिकी २० अन्याऽपरा एकविंशतितमा प्रयोगेण मन-वचन-काययोगेन दुःप्रणिधानरूपेण जाता प्रायोगिकी २१ अष्टानां कर्मणां समुदायेन जाता सा सामुदायिकी, मार्यमाणचौरं वा पश्यतां च भवतीति वृद्धाः २२ प्रेमेण मायालोभरूपेण |
जाता प्रेमिकी २३ क्रोधमानरूपेण जाता द्वेषिकी २४ केवलिनां केवलकाययोगेन जातैर्यापथिकी २५ । जीवविचारादि- 3 पूर्वोक्तसप्तदशभेदानां पञ्चविंशतिक्रियाणां च मीलने जाता आश्रवतत्त्वस्य द्विचत्वारिंशभेदाः ४२ । व्याख्यातं प्रकरण
पञ्चममाश्रवतत्त्वम् ५ ॥२३॥ अथ संवरतत्त्वं षष्ठं तस्य सप्तपञ्चाशद्भेदास्तानाह - चतुष्टयम्
समिइगुत्तीपरीसह जइधम्मो भावणा चरित्ताणि । पण ति दुवीस दस बार पंच भेएहिं सगवन्ना ॥२४॥
606606060600606606
సగసాగగలిగపొగలాగసాగలాగసాగసా
॥६
॥