Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 82
________________ जीवविचारादि प्रकरण चतुष्टयम् ३ एकाक्येव जीव आगच्छत्येकाक्येव च याति परभवमेकाक्येव कर्माणि शुभान्यशुभानि चोपार्जयति भुङ्क्ते चेति चिन्तनमेकत्वभावना ४ जीवानां देहोऽपि पृथग्भूतो वर्तते ततः पुत्रकलत्रधनादिपदार्था विशेषतः पृथग्भूतास्ततः परमार्थवृत्त्या | नान्यः कोऽपि कस्यापि सम्बन्धी वर्तते इति चिन्तनमन्यत्वभावना ५ देहस्य सप्तधातुमयस्य नवश्रोतांसि नारीजनापेक्षया स्तनद्वयसद्भावेनैकादश श्रोतांसि निरन्तरं वहन्ति मलमूत्र श्लेष्मादीनि महाबीभत्सानि सहचारीणि सन्ति अशुचित्वं न किमपि | शुचित्वमिति चिंतनमशौचभावना ६ मनोवाक्काययोगैः शुभाशुभकर्मार्जनमाश्रवः ७ मिथ्यात्वादीनां बन्धहेतुभूतानां संवरणस्योपायाः सम्यक्त्वादयो वर्तन्ते इति चिन्तनं संवरभावना ८ निर्जरा-कर्मनिर्जरणं सा द्वेधा - सकामनिर्जरा १ अकामनिर्जरा २ च सकामनिर्जरा साधूनामकामाऽज्ञानिजीवानां, तत्र सकामा द्वादशप्रकारतपोभिः कर्मक्षयरूपा, अकामा पुनः तिर्यगादिजीवानां तृषा- बुभुक्षा-छेदन-भेदन - ताडन - तर्जन- भारोद्वहनादिना कष्टसहनेन यः कर्मक्षयस्तद्रूपा इति चिन्तनं निर्जराभावना ९ ॥२८॥ चतुर्दशरज्ज्वात्मको लोकः कटिसंस्थापितकरेण तिर्यक्प्रसारितपादेन पुरुषाकारेण सदृशो वर्तते | पुनर्धर्माधर्माकाशास्तिकायकालपुद्गलजीवरूपैः षड्भिर्द्रव्यैः परिपूर्णो वर्तत इति चिन्तनं लोकस्वभावभावना १० अनंतानंतकालेन दुर्लभा मनुष्यभवादिसामग्री, तस्याः प्राप्तावपि दुर्लभा बोधिर्जिनधर्मप्राप्तिरितिचिन्तनं बोधिभावना ११ संसारसमुद्रतारणे नवतत्त्व ॥६९॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184