________________
न कार्य सम्यक् सह्यं सनत्कुमारराजर्षिवत् १६ । संस्तारकादौ दर्भादितृणव्यापारे देहपीडायामपि दुःखं चिन्त्यमिति तृणस्पर्शपरीषहः || १७। मलस्वेदादिकं शरीरान्न स्फेटनीयं किन्तु यावज्जीवं सम्यक् सहनीयं १८ । बहुलोकैः क्रियमाणेषु स्तुतिवन्दनादिषु चित्तोत्साहो | न कार्य इति सत्कारपरीषहः १९ । बहुज्ञानसम्भवेऽप्यात्मीये चित्ते गर्वो न कार्य इति प्रज्ञापरीषहः २० । ज्ञानावरणीयकर्मोदयात्पठतामपि पाठो नागच्छति तथाऽपि दुःखं मनसि नानेयं किन्तु कर्मविपाक एव चिन्त्य इत्यज्ञानपरिषहः २१ । जिनशासनविषये मुक्तिदेवगुरुधर्मविषये च संदेहो न कार्य इति सम्यक्त्वपरीषहः २२ इति द्वाविंशतिपरीषहाः ३० ॥२६॥ अथ यतिधर्मस्य दशभेदानाह -
. खंतिमद्दवअज्जव मुत्ती तव संजमे अ बोधव्वे । जीवविचारादि
सच्चं सोअं आकिंचणं च बंभं च जइधम्मो ॥२७॥ प्रकरणचतुष्टयम्
क्षमा-उपशमेन क्रोधजयः १ मार्दवं मृदो वो मार्दवं मानजयः २ आर्जवं-ऋजोर्भाव आर्जवं मायाजयः ३ मुक्तिः-३ २ निर्ममत्वं लोभजयः ४ तपो बाह्यमभ्यन्तरं चेति द्वादशधा ५ संयमः प्राणातिपातादिविरमणरूपः ६ सद्भयो जीवेभ्यो हितं १, | पथ्यं सत्यं सर्वजीवेषु सुखकारिवचनं ७ शौचं-अदत्तादानपरिहारः ८ न विद्यते किञ्चनास्य भाव आकिञ्चन्यं सर्वपरिग्रहत्यागः
రహదపొగతాగసాగగలిగసాగగా
6d6d6d6d6d6d6d6d6oid