Book Title: Jivvicharadi Prakaran Chatushtyam
Author(s): Hemprabhvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 51
________________ नवतत्त्व ६ जीवतत्त्वं १ अजीवतत्त्वं २ पुण्यतत्त्वं ३ पापतत्त्वं ४ आश्रवतत्त्वं ५ संवरतत्त्वं ६ च पुनः निर्जरातत्त्वं ७ बन्धतत्त्वं ७८ मोक्षतत्त्वं ९ चकारात् केषांचिन्मते सप्ततत्त्वानि सन्ति । तथा पुनरत्र जीवादिनवपदार्थानां व्युत्पत्तिकरणे शिष्यस्य, शव्यामोहो भवतीति हेतोर्युत्पत्तिर्न कृता शब्दार्थमात्रस्य साधारणत्वात् ॥१॥ अथ जीवादिनवतत्त्वानां भेदान् गाथया आह चउदस चउदस बायालीसा बासीय हंति बायाला । सत्तावन्नं बारस चउ नव भेया कमेणेसिं ॥२॥ एसिं इति-एतेषां जीवादिनवतत्त्वानां क्रमेण-अनुक्रमेण भेदा भवन्ति । जीवतत्त्वस्य चतुर्दश भेदा भवन्त्यग्रे वक्ष्यमाणाः १ अजीवतत्त्वस्य चतुर्दश भेदाः २ पुण्यतत्त्वस्य द्विचत्वारिंशद्भेदा जीवविचारादि-श भवन्ति ३ पापतत्त्वस्य द्वयशीतिभेदाः ४ आश्रवतत्त्वस्य द्विचत्वारिंशद्भेदाः ५ संवरतत्त्वस्य सप्तपञ्चाशद्भेदाः ६ निर्जरातत्त्वस्य प्रकरणचतुष्टयम् द्वादश भेदाः ७ बन्धतत्त्वस्य चत्वारो भेदाः ८ मोक्षतत्त्वस्य नव भेदाः एते सर्वेऽपि नवतत्त्वानां भेदा मीलिताः सन्तः द्वे शते षट्सप्ततिश्च ॥२॥ अथ जीवतत्त्वस्याभिप्रायान्तरेण प्रक्षेपगाथयैकादिक्रमेण षड्विधजीवभेदानाह - workwooooooooooooooooooooons అసాగుపాయసాగగలాగసాగగలాగసాగు 12IL

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184