SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ नवतत्त्व ६ जीवतत्त्वं १ अजीवतत्त्वं २ पुण्यतत्त्वं ३ पापतत्त्वं ४ आश्रवतत्त्वं ५ संवरतत्त्वं ६ च पुनः निर्जरातत्त्वं ७ बन्धतत्त्वं ७८ मोक्षतत्त्वं ९ चकारात् केषांचिन्मते सप्ततत्त्वानि सन्ति । तथा पुनरत्र जीवादिनवपदार्थानां व्युत्पत्तिकरणे शिष्यस्य, शव्यामोहो भवतीति हेतोर्युत्पत्तिर्न कृता शब्दार्थमात्रस्य साधारणत्वात् ॥१॥ अथ जीवादिनवतत्त्वानां भेदान् गाथया आह चउदस चउदस बायालीसा बासीय हंति बायाला । सत्तावन्नं बारस चउ नव भेया कमेणेसिं ॥२॥ एसिं इति-एतेषां जीवादिनवतत्त्वानां क्रमेण-अनुक्रमेण भेदा भवन्ति । जीवतत्त्वस्य चतुर्दश भेदा भवन्त्यग्रे वक्ष्यमाणाः १ अजीवतत्त्वस्य चतुर्दश भेदाः २ पुण्यतत्त्वस्य द्विचत्वारिंशद्भेदा जीवविचारादि-श भवन्ति ३ पापतत्त्वस्य द्वयशीतिभेदाः ४ आश्रवतत्त्वस्य द्विचत्वारिंशद्भेदाः ५ संवरतत्त्वस्य सप्तपञ्चाशद्भेदाः ६ निर्जरातत्त्वस्य प्रकरणचतुष्टयम् द्वादश भेदाः ७ बन्धतत्त्वस्य चत्वारो भेदाः ८ मोक्षतत्त्वस्य नव भेदाः एते सर्वेऽपि नवतत्त्वानां भेदा मीलिताः सन्तः द्वे शते षट्सप्ततिश्च ॥२॥ अथ जीवतत्त्वस्याभिप्रायान्तरेण प्रक्षेपगाथयैकादिक्रमेण षड्विधजीवभेदानाह - workwooooooooooooooooooooons అసాగుపాయసాగగలాగసాగగలాగసాగు 12IL
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy