________________
४ इति विवक्षया चतुर्विधा जीवाः ४ । २ करणत्ति-करणानीन्द्रियाणि तान्याश्रित्य पंचविधा जीवाः पृथिव्यप्तेजोवायुवनस्पतिजीवा एकेन्द्रियाः १ शंखकपर्दकादयो ३ द्वीन्द्रियाः २ गोमीमत्कुणादयस्त्रीन्द्रियाः ३ वृश्चिकादयश्चतुरिन्द्रियाः ४ नारकादयः पञ्चेन्द्रियाः ५ इति विवक्षया पञ्चविधा ३ जीवाः ५ ।
काएहि इति-कायमाश्रित्य षड्विधा जीवाः, केचित् पृथिवीकायगताः १ केचिदप्कायगताः २ केचित्तेजःकायगताः ३६ । केचिद्वायुकायगताः ५ केचित् त्रसकायगताः ६ इति विवक्षया षड्विधा जीवाः ॥३॥ अथ मूलत उक्तान् चतुर्दशजीवभेदानाह
एगिदियसुहुमियरा सन्नियरपणिदिआ य सबितिचऊ । जीवविचारादि-5
अपज्जत्ता पज्जत्ता कमेण चउदस जियट्ठाणा ॥४॥ चतुष्टयम्
एतानि क्रमेण-अनुक्रमेण चतुर्दश जियठाणा इति-जीवस्थानानि जीवभेदा भवन्ति, तान् १४ भेदानाह - एकेन्द्रियाः सूक्ष्माः, सूक्ष्मा ये 'चतुर्दशलोकव्यापिन: पञ्चापि पृथिव्यादयो वर्तन्ते १ । इयरे इति-इतरे अपरे बादराः
60Min6006260606
Personer erwerbenwerfer serwer
प्रकरण
॥४०॥
6