________________
२२-२३-२४ ] पञ्चदशः सर्गः
७१७ उपद्रुतोऽशुस्तिमिरैः सरभिर्भयेऽप्यसंमूढमतिर्महभिः । विखण्ड्य देहं प्रतिगेहमेष विराजते सम्प्रति दीपवेषः ।।२२।।
टीका-सरद्भिः प्रसारमङ्गोकुर्वद्भिर्महद्भिर्बहुपरिमाणवद्भिस्तिमिरैरूपद्रुत उपद्रवं गतः सन् भयेऽपि संकटसमयेऽपि न मुह्यते मतिर्यस्य सोऽसंमूढमतिरंशुर्विवस्वान् देहं विखण्डय स्वशरीरं विभिन्नीकृत्य प्रकारान्तरं नीत्वा सम्प्रति गेहं गेहं प्रतीति प्रतिगेहमेषः स्पष्टदृष्टो दोपवेषः प्रदीपरूपधारको भवन् विराजते । यत्किल सन्ध्यायां दोपततिरुद्घाटिता भवति भास्वरत्वात्सा सूर्यखण्डप्रतिकृतिरूपेति तात्पर्यार्थः ॥२२॥ रवेः सवेगं पतनात्समुद्रे समुत्पतन्त्यध्वनि किन्नु शद्रेः । तवङ्कजानां पयसां पूषन्ति नक्षत्रनाम्ना सुतरां लसन्ति ॥२३॥
टीका-रवेः सूर्यस्य सवेगं वेगपूर्वकं समुद्रेऽपरवारिनिधिमध्ये पतनात् तवङ्कजानां समुद्रमध्यसंभूतानां पयसां पृषन्ति लेशाः शद्रेर्मेघस्याध्वनि मार्गे गगने समुत्पतन्ति सम्यक् प्रकारेण यानि उच्चन्ति तान्येव नक्षत्रनाम्ना कृत्वा लसन्ति शोभन्ते किन्नु इति प्रश्ने ॥३२॥ पातुं किलाबारुणमस्रमेष व्यक्तोडुदन्तावलिरम्बरे सः। हाहान्धकारोऽपि निशाचरोऽपि विलोक्यते धैर्यधनोपलोपी ॥२४॥
टीका-अत्रावसरेऽरुणं सन्ध्यारक्तिमानमेवात्रं शोणितं पातुमास्वावयितु किल,
दीपकों का अभाव होनेसे मनुष्योंके नेत्र असहाय हो अन्धकारमें डूबने लगे ॥२१॥
अर्थ-घर-घरमें दीपक जल उठे उससे ऐसा जान पड़ता था कि सब ओर फैलने वाले महान् अन्धकारके द्वारा उपद्रवग्रस्त होनेपर भी संकटके समय जिसकी मति-विचार शक्ति मूढ नहीं होती ऐसा अंशु-सूर्य ही अपने शरीरको खण्ड-खण्ड कर दीपकोंका वेष रख घर-घरमें सुशोभित हो रहा हो।।
भावार्थ-घर-घरमें जलने वाले दीपक मानों सूर्यके ही प्रतिनिधि थे॥२२॥
अर्थ-पश्चिम समुद्रमें वेगपूर्वक सूर्यके पड़नेसे समुद्रके मध्यमें उत्पन्न जलके जो छींटे आकाशमें उछटे थे वे ही क्या नक्षत्र नामसे सुशोभित नहीं हो रहे हैं ? ॥ २३ ॥
अर्थ-हाय हाय, जिसने नक्षत्र रूपी दन्तावलीको प्रकट किया है तथा जो १. 'अंशुस्त्विषि रवी लेशे' इति विश्व० । २. 'अरुणोऽनूरुसूर्ययोः। कुष्ठे चाव्यक्त रागे च सन्ध्यारागे च पुंस्यम्' । इति विश्व० । ३, 'असं तु शोणिते लोभे' इति विश्व० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org