________________
४४-४५ ] षोडशः सर्गः
७७१ टोका-किञ्च यना तरुणेन मदेन ऋजोश्च बध्वाः सरलहृदयाया वधूट्या मुखाम्भोरुहि मुखकमले हावेन हारि मनोहरं स्मितं हास्यं भृशं पुनः पुनरप्यकारि कृतं । किञ्च वाचा वाणीनां कौशलं चातुर्यमकारि । दृशोश्चक्षुषो रनूना बहुतरा कटाक्षस्यच्छटाऽकारि। एवं कृत्वा नववधूर्वेदाध्यमवाप मदप्रसङ्गेन ॥४३॥ रूपं सदेवाप्रतिमच्छवित्र कार्यानपेक्षि प्रणयं पवित्रम् । वचश्च चारु प्रवरेषु तासां वदामि सत्कार्मणमिन्दुभासाम् ॥४४॥
टीका-इन्दोश्चन्द्रस्य मा शोभेव भा यासां तासां सुन्दरीणां न विद्यते प्रतिमा प्रतिरूपं यस्याः साप्रतिमा तामप्रतिमां छवि त्रायते यत्तवप्रतिमच्छवित्रं रूपं तथा कार्यमनपेक्षत इति कार्यानपेक्षि स्वाभाविकं प्रत्युपकारवाञ्छारहितमतएव पवित्र प्रणयं प्रेम तथैव चार प्रगल्भं वच एतत्सवं सत् सम्भवत्खलु प्रवरेषु प्राणनाथेषु विषये कर्मणि कर्तव्यकार्ये कुशलं यद्दिव्यं साधनं तत्कार्मणं बभूवेति वदामि वक्तु प्रभवामि ॥४४॥ तनूनपाद्भिर्मदनं तथाद्भिः खण्डं तथाम्भोरुहरम्यपाद्भिः। समासभृद्धास विलासभाषाविभिनतोऽपगलेत सकाशात् ॥४५॥
टीका-यथा किल तननपाद्भिर्वहि नभिः कृत्वा मदनं नाम मक्षिकोत्थं वस्तु अपगलेत चलति, यथावाद्भिर्जलैः कृत्वा खण्डं नाम शर्करापगलेत, तथैव समासभृत् संकोचशालि नृणां चेतस्तत्, अम्भोरुहं कमलमिव मनोहरं पात् चरणो यास ताभिः स्त्रीभिः, हासो बिलासोभाषा सम्भाषणं चाविर्येषांतैरनुनयविनयः सकाशात् समीपस्थितं नृचेतः प्रियजनस्य मनोऽपि अपगलेत् । दीपकोऽलङ्कारः ॥४५॥
अर्थ-जो भोलीभाली स्त्री पहले लज्जावश नम्रमुखी हो चुपचाप बैठी थी मदिराके भारी नशाने उसके मुख कमलपर हावभावसे मनोहर मुसक्यान अत्यधिक प्रकट कर दी, उसकी वाणीमें कुशलता ला दी और नेत्रोंमें कटाक्षोकी छटा अत्यधिक रूप से प्रकट कर दी ॥४३॥
अर्थ-चन्द्रमाके समान कान्तिवाली स्त्रियोंका अनुपम छविकी रक्षा करने वाला रूप, प्रत्युपकारकी वांछासे रहित पवित्र प्रेम और मनोहारी वचन, यही सब, पतियोंके विषयमें होनेवाला कार्य कौशल है यह मैं कह सकता हूँ॥४४॥ ___ अर्थ-अग्निके द्वारा मदन-मेन गल जाता है, जलके द्वारा खांड-शक्कर गल जाती है और कमलके समान सुन्दर पैरों वाली स्त्रियोंके हास, विलास तथा सम्भाषण आदिसे पुरुषका संकोचशील-लज्जालु चित्त गल जाता हैवशीभूत हो जाता है ।।४५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org