Book Title: Jayodaya Mahakavya Uttararnsh
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 636
________________ ५७-५९ ] सप्तविंशतितमः सर्गः १२४१ शास्त्राणि शस्त्राणि किलान्तरङ्गनियन्त्रगानीति वदत्यचङ्गाः। कदापि चेदाश्रयतोष्टसिद्धिकराणि तानीह नरेश विद्धि ॥५७॥ शास्त्राणीत्यादि-अचङ्गो निर्विचारो जनः सोऽन्तरङ्गस्य मनसो नियन्त्रणं भवति यस्तानि शास्त्राणि सन्तीति हेतोस्तानि किल शस्त्राणि वदति ततो दूरतर एव तिष्ठति । कदापि श्रयति तानि चेत्तदेहेष्टसिद्धिकराणि यानि जानाति तान्येव धयति किलेति हे नरेश ! त्वं विद्धि जानीहि । 'चङ्गो दक्षेऽथ शोभने' इति विश्वलोचने ।।५७॥ निराश्रयत्वेन स शान्तिजानिः समुत्तरंस्तान्यथ दुःश्रुतानि । ध्यानात्यये श्राम्यति चागमेषु स्वभावसम्भावनयान्वितेषु ।।५८॥ निराश्रयत्वेनेत्यादि-अथ शान्ति या प्रिया यस्य स शान्तिजानिनिनिर्गतः शान्तेराश्रयो येभ्यस्तत्त्वेन यानि प्रसिद्धानि कलहविसंवादादिसम्पादकानि दुःश्रुतानि तानि समुत्तरन् परिहरन् केवलं स्वभावस्यात्मभावस्य सम्भावनाऽनुचिन्ता तयान्वितेषु चागमेषु ध्यानस्यात्मन्येकाग्रत्वस्यात्ययेऽभावे स्वात्मभावनतो मनसः प्रच्यवनकाले श्राम्यति विश्रामं करोति ॥५८॥ देहाय हा कर्मकरायतेऽयं यत्तत्समादानविधावगेयः । विपद्यतेऽतीव विपद्यमानेऽमुषिमन्नहो किन्तु रहो न जाने ॥५९॥ देहायेत्यादि-अयं संसारी जनः स तच्च तच्च समादानं नित्यकर्म देवपूजनादि 'समादानं समीचीनग्रहणे नित्यकर्मणि' इति विश्वलोचने, तस्य विधौ संविधाने गेयेन अर्थ-हे नरेश ! अचङ्ग-विचारहीन मनुष्य मनका नियन्त्रण करने वाले शास्त्रोंको शस्त्र कहता है-उनसे सदा दूर रहता है। यदि कदाचित् शास्त्रोंका आश्रय लेना भी है तो अपना प्रयोजन सिद्ध करानेवाले शास्त्रों-रागद्वेषवर्धक शास्त्रोंका आश्रय लेता है-उनका पठन-पाठन करता है, ऐसा जानो ॥५७।। ___अर्थ-शान्तिरूप स्त्रीसे सहित मुनि शान्तिका आश्रय न होनेसे कुशास्त्र कहे जानेवाले शास्त्रोंको छोड़ते हुए ध्यानके अभावमें स्वकीय शुद्ध आत्माके अनुचिन्तनसे सहित आगमों-शास्त्रोंमें श्रम करते हैं-उनका स्वाध्याय करते हैं, अर्थात् आत्मध्यानसे उपयोग हटनेपर समीचीन शास्त्रोंका स्वाध्याय करते हैं ।।५८|| अर्थ-यह संसारी प्राणी देवपूजा आदि नित्य कर्मों में कर्तव्यहीन होता हुआ एक शरीरके लिये ही कर्मकर-भृत्यका आचरण करता है-उसोकी संभाल Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690