Book Title: Jayodaya Mahakavya Uttararnsh
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 660
________________ ४१-४२ ] अष्टाविंशतितमः सर्गः ११६५ क्षणस्याधिकारवान् तत्तुल्यकोमलतावानित्यर्थः । तत्त्वस्थितिप्रकाशाय तत्त्वानां जीवादीनां स्थितिप्रकाशाय स्वात्मना एकायितः एकतायुक्त इति विरोधः । तस्य परिहारःसंसारोच्छेदकतास्विक स्थितिप्रकाशनाय स्वात्मना तन्मयोऽभूदिति ॥ ४० ॥ विनयाधिगतः सत्सु नयाधीनोऽप्यसौ सदा । सर्वारम्भविमुक्तः सन् योगमालब्धवान् मुहुः ॥४१॥ विनयेत्यादि - सत्सु विनयाधिगतः, नयरहितोऽपि नयाधीनो नीतिमानासीद् इति विरोधस्तस्माद् विनयेन नम्रभावेन अधिगतः सन् नयाधीनः विचारवानासीदिति परिहारः । सज्जनानां वैयावृत्यकरोऽभूदित्यर्थः । सर्वारम्भैः कार्यक्रमै वियुक्तो रहितोऽपि योगं सन्नहनादिसम्प्रयोगमा लब्धवान् इति विरोधस्तस्माद् योगं नाम एकाग्रचिन्तानिरोधरूपम् आत्मध्यानम् आलब्धवानिति परिहारः ॥४१॥ प्रायश्चित्तमधात् स्वस्मिन् प्रायश्चित्ताति दूरगः । सोऽहमित्यप्यनुध्यायन्नहङ्कारातिगोऽभवत् ॥४२॥ प्रायश्चित्तमित्यादि - प्रायः चित्ताद् अतिदूरगो मनोरहितोऽपि स्वस्मिन् चित्त हृदयमधात्, एवं विरोधः । तस्मात् प्रायश्चित्ताद् नाम आवश्यककर्मणि स्खलनात् अतिदूरगः सन् स्वस्मिन् आत्मचिन्तने एव प्राय: प्राचुर्येण चित्तम् अधाद् इति परिहारः । सोऽहं इत्यनुध्यायन्नपि अहङ्कारातिगः अहमिति शब्दरहितोऽभवदिति विरोधः, तस्मात् अहकारात् स्मयपरिणामात् अतिग इति परिहारः ॥ ४२ ॥ है - संसारका उच्छेद करने वाली वास्तविक स्थितिका प्रकाश करनेके लिये वे स्वकीय आत्मा के साथ एकत्वको प्राप्त हुए थे Jain Education International 118011 अर्थ – वे सत्पुरुषोंके विषयमें नयाधिगम-नीतिज्ञानसे रहित होकर भी नयाधीन-नीतिज्ञानसे सहित थे, यह विरोध है । परिहार इस प्रकार है— सत्पुरुष-विषयक विनय गुणसे सहित होकर भी नयज्ञानके वेत्ता थे । सब प्रकार के आरम्भसे विमुक्त होकर भी योग-संयोगको प्राप्त थे, यह विरोध है । परिहार इस प्रकार है कि सब आरम्भोंसे रहित होकर भी एकाग्र चिन्ता निरोध रूप आत्मध्यानको प्राप्त थे ॥ ४१ ॥ अर्थ- वे प्रायः चित्त- मनसे रहित होकर भी अपने आपमें मनको धारण करते थे, यह विरोध है । परिहार इस प्रकार है कि आवश्यक कार्यों में स्खलन होनेपर गुरुके द्वारा प्रदत्त दण्डसे दूर रहते थे तथा अपना मन अपने आपमें लीन रखते थे । 'सोऽहम्' वह मैं हूँ, इस प्रकार निरन्तर ध्यान करते रहने For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690