Book Title: Jayodaya Mahakavya Uttararnsh
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 687
________________ १२९२ जयोदय-महाकाव्यम् [१०८ तेश्च पूर्वोक्त!ऽस्माकं किं तावन्मण्डितम् अस्तु ? इति चतुर्षु अनुयोगेषु सत्सु तदुत्तरमेवमवधारणीयम् । अत्र अन्यत् किं वाच्यं केवलं समितिस्थले सभामध्ये यावत् जन्मन आवन्तं जन्मदिनादारभ्य मरणपर्यन्तं सदुक्तेः सूक्तेः वाचनं पठनं भवेत् इत्येकमेवोत्तरम् । तथा सदुक्तेः पूर्वोक्तायामेव याववाद्यत्यन्तमक्षरयुगं वाचनं कृत्वा क्रमशः श्रया गुरूक्तिषु विश्वासवृत्तिः श्रयणीया, आत्मध्यानिभिर्वृत्तमर्जनीयं, विद्वद्भिश्च विद्या बन्दनीया तैरेतैरेव त्रिभिरस्माकं मनः मण्डितमस्तु रत्नत्रयनामकैरित्रि तात्पर्यायः ॥१०६-१०७॥ जनयतु पुरुरभिराम ज्येष्ठो रावणानवसरी पुनरागस्तारेण च चातुर्यभुवा जटितं जनतायत भूनीरागः । मधुर आदि वागडिम्बकरणकथा विसरशुचिताततिसुज्ञा लोकचक्रनाथः स्वमय नवलोऽरं ध्वनिशिवं बुधमनस्सु ॥१०८॥ जनयत्वित्यादि-पुरुः ऋषभदेवः यः अभिरामेषु सज्जनेषु ज्येष्ठः सर्वश्रेष्ठः रावणस्य अनीतिवम॑गामिनः अवसरोऽवकाशस्तेन रहितः रावणानवसरी जनतया आयता व्याप्ता या भूः ततः नीरागः रागजितः मधुरः सुभगा आदिवाक् प्रथमतीर्थकरः अडिम्बानि करणानि छलरहितानीन्द्रियाणि यस्मिन् स चासो कथायाः विसर, विस्तारः तस्य शुचितायाः ततिः पंक्तिः तया सुज्ञा सम्यग्ज्ञानम् आलोकश्च शंनं तयोः चश्स्य संग्रहस्य नाथः नवलः वार्धक्यरहितः भगवान् अरं शीघ्र वृषमनस्स विद्वज्जनानां चाहिये । अथवा प्रथम श्लोकके प्रत्येक पादके आदि और अन्तिम अक्षरोंको मिलाकर उपर्युक्त प्रश्नोंका उत्तर कहना चाहिये । जैसे श्रयणीयास्तु का शुद्धा-श्रद्धा-शुद्ध श्रद्धा ही आश्रयणीय है। ब्रह्मविद्भिः किमजितं? व्रतं आत्मज्ञानियोंने व्रतका संग्रह किया है । विद्वद्भिः का सदा वन्द्या ? विद्या विद्वानोंके द्वारा विद्या सदा वन्दनीय है। मण्डितं तैः किमस्तु नः मनः उन सबसे अर्थात् रत्नत्रयसे हमारा मन सुशोभित हो ॥१०६-१०७॥ अर्थ-वे पुरुदेव-भगवान् वृषभदेव विद्वज्जनोंके हृदयोंमें निर्दोष शब्द ज्ञानको उत्पन्न करें-प्रकट करें, जो सज्जनोंमें सर्वश्रेष्ठ थे, जिनके पास अनीति मार्गके लिये अवकाश नहीं था, जनसमूहसे व्याप्त भूमिसे जो रागरहित थे, मनोहर थे, आदि तीर्थंकर थे, छलरहित इन्द्रियोंकी कथा सम्बन्धी पवित्रताकी पंक्तिके ज्ञान और दर्शनके संग्रहके स्वामी थे, और वार्धक्यसे रहित थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 685 686 687 688 689 690