________________
१२७८ जयोदय-महाकाव्यम्
[६६-६७ तप इत्यादि-तपसः भातपस्य धर्मणः भिया भितोऽपि युक्तोऽपि सन्नेष जगतो आतपवारणो धर्मनिवारक इति विरोषस्तस्मात् तपसामनशनादीनां श्रिया भितः सन् जगतामातपवारण: सन्तापनिवारकोऽभूत्, शान्तिकारक आसीवित्यर्थः । निस्तृष्णः पिपापारहितोऽपि अमृतस्य जलस्याप्तो पाने परायण इति विरोषस्तस्मात् निस्तृष्णः नैराश्यमवलम्बितः सन् अमृतस्य मोक्षस्याप्तौ परायण आसीदित्यर्थः ॥६५॥ द्वावशात्मतपनक्रम विवन्नष्टविशभगुणादरी तराम् । संव्रजन् जगति तारकाशयं प्राप्तावनिति दिगम्बरप्रभाम् ॥६६॥
द्वादशात्मेत्यादि-दावशात्मनः तपनस्यानुष्ठानस्य पक्षे सूर्यस्य क्रम विवन् जानन् अष्टविंशभानां गुणानामावरी मूलगुणधारकः सन् पक्षेऽष्टविंशभाना नक्षत्राणां गुणेष्वाबरो, एवं जगति तारकाशयं तारणरूपतां पक्षे तारकाणामुडूनामाशयमाकाशं संवजन् एवं दिगम्बरस्य साधोः प्रभामाप्तवान् पक्षे विशामम्बरस्य च प्रभा स्पष्टीकरणमाप्त. वानिति ॥६६॥ स्वष्टवलं कमलं मलयन्ती कौमुवमुत्कलमाकलयन्तीम् । वृत्तिमवन् क्षणां स्वकलाभिः सोऽभिरराज सुधांशुसनाभिः ॥६७॥ स्वष्टवलमित्यादि-सुष्ठ अष्टबलानि यस्य तत् स्वष्टदलं च तत् कस्यात्मनो मलं
अर्थ-वे जयकुमार तपाश्रियाश्रितोऽपि-घामकी शोभासे सहित होकर भी जगवातपवारण-जगत्का घाम दूर करनेवाले थे, यह विरोध है । परिहार इस प्रकार है कि अनशनादि तपोंकी लक्ष्मीसे सहित होकर जगत्के संतापको दूर करनेवाले थे और निस्तृष्ण-प्याससे रहित होकर भी अमृताप्तिपरायण-जलको प्राप्तिमें तत्पर थे, यह विरोध है । परिहार इस प्रकार है कि विषयतृष्णासे रहित होकर अमृत-मोक्षकी प्राप्तिमें तत्पर थे ॥६५॥ ___ अर्थ-बारह प्रकारके तपके क्रमको जाननेवाले तथा अट्ठाईस गुणोंमें अत्यधिक आदरसे युक्त जयकुमार संसारमें तारक-पार करनेवाले आशयको प्राप्त होते हुए दिगम्बर साधुकी प्रभाको प्राप्त हुए थे।
अर्थान्तर-बारह सूर्योंके क्रमको जाननेवाला अट्ठाईस नक्षत्रोंके गुणों-फलाफलमें अत्यधिक आदरसे युक्त सूर्य जगत्में आकाशमें गमन करता हुआ दिशाओं और आकाशके स्पष्टीकरणको प्राप्त हुआ था ॥६६॥
अर्थ-अष्टदलं-ज्ञानावरणादि आठ भेद वाले कमल-आत्माके मलस्वरूप कर्मको जो मलयन्ती नष्ट करती है (पक्षमें आठ कलिकाओंसे युक्त कमलको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org