________________
जयोदय-महाकाव्यम्
[४३-४४ हंसोऽभ्यवापि काकस्य रीतिः सौवर्ण्यभागिति ।
प्रतिलोमविचारेण सोऽहमित्यनुवादिना ॥४३॥ हंस इत्यादि-लोम-लोम प्रतिलोम विचारेण प्रतिक्षणमनुमननेन कृत्वा तेन सोऽहमित्यनुवादिना हंसः शुद्धात्मा अभ्यवापि प्राप्तः। इयं काकस्य रोतिः नीतिः पित्तलधातुरपि सौवर्ण्य भाग इति अभ्यवापि ॥४३॥
समारोहक्रमोऽप्येवं नयतो वस्तु संविदः ।
तस्यासीत् सकलावेशो विधुतावृष्टभावतः ॥४४॥ समारोहेत्यादि-एवं वस्तु आत्मतत्त्वं संविदः नयतः ज्ञानविषयभावं नयतः तस्य समारोहक्रमोऽपि श्रेण्यारोहणविधिरपि बभूव । विधुतः पराभूतः अदृष्टभावो दुष्कर्म परिणामो वैवसद्भावो येन ततः तस्य स प्रसिद्धः कलादेशः कं आत्मानं लाति स्वीकरोति सकलः स आदेशोऽसौ आसीत् । यतः तस्य वस्तुससंविवः तत्वविचारवृत्तयो बभूवुः । तस्मात् तस्य मारस्य नाम कामदेवस्य यः अहक्रमः कल्पनापरिपाटी स नासीत् । विषु. तायाः चन्द्रपरिणामस्य वृष्टो यो भावः तस्मात् स कलादेशः मण्डलपरिपूर्तिरासीत् सकलादेशो नाम प्रमाणवृत्तिरप्यासीत् ॥४४॥ पर भी वे अहंकार-अहम् शब्दके उच्चारणसे रहित थे, यह विरोध है। परिहार इस प्रकार है-'यः परमात्मा सः अहम्' जो परमात्मा है वही मैं हूँ, इस प्रकार ध्यान करते रहनेपर भी वे अहंकार-अभिमानसे रहित थे ।।४२।। ___ अर्थ-प्रतिक्षण विचार करने (पक्षमें विपरीत क्रमसे विचार करने) और 'सोऽहं' ऐसा उच्चारण करनेवाले जयकुमारने हंस-शुद्ध आत्माको प्राप्त किया था । सोऽहं शब्दको विपरीत क्रमसे पढ़नेपर हंसः शब्द निष्पन्न होता है । यह किसकी कौन नीति है कि जिससे रीति-आरकट पीतल सुवर्णभावको प्राप्त हो जाता है । ॥४३॥ ___ अर्थ-इस प्रकार वस्तु-आत्मतत्त्वको संविदः-जानने वाले जयकुमारके समारोहक्रमः-श्रेणी चढ़नेकी विधि भी सम्पन्न हुई थी। दुष्कर्मके प्रभावको दूरकर देनेसे उन जयकुमारके वह प्रसिद्ध कलादेश-आत्मतत्त्वकी स्वीकृति हुई थी, अर्थात् प्रतिरोधक कर्मका अभाव होनेसे उन्हें आत्मतत्त्वकी उपलब्धि हुई थी। अथवा यतः जिस कारण उनके वस्तुसंविदः-तत्त्वविचारकी श्रेणियाँ प्राप्त हुई थीं। इसलिये मार-ऊह-क्रमोऽपि कामदेवकी कल्पनापरिपाटी नहीं हुई थी। __अन्य अर्थ संस्कृत टीकासे जानना चाहिये ।।४४॥ १. 'रीतिः स्यन्दे प्रचारे च लोहकिट्टारकूटयोः' इति विश्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org