Book Title: Jayodaya Mahakavya Uttararnsh
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 661
________________ जयोदय-महाकाव्यम् [४३-४४ हंसोऽभ्यवापि काकस्य रीतिः सौवर्ण्यभागिति । प्रतिलोमविचारेण सोऽहमित्यनुवादिना ॥४३॥ हंस इत्यादि-लोम-लोम प्रतिलोम विचारेण प्रतिक्षणमनुमननेन कृत्वा तेन सोऽहमित्यनुवादिना हंसः शुद्धात्मा अभ्यवापि प्राप्तः। इयं काकस्य रोतिः नीतिः पित्तलधातुरपि सौवर्ण्य भाग इति अभ्यवापि ॥४३॥ समारोहक्रमोऽप्येवं नयतो वस्तु संविदः । तस्यासीत् सकलावेशो विधुतावृष्टभावतः ॥४४॥ समारोहेत्यादि-एवं वस्तु आत्मतत्त्वं संविदः नयतः ज्ञानविषयभावं नयतः तस्य समारोहक्रमोऽपि श्रेण्यारोहणविधिरपि बभूव । विधुतः पराभूतः अदृष्टभावो दुष्कर्म परिणामो वैवसद्भावो येन ततः तस्य स प्रसिद्धः कलादेशः कं आत्मानं लाति स्वीकरोति सकलः स आदेशोऽसौ आसीत् । यतः तस्य वस्तुससंविवः तत्वविचारवृत्तयो बभूवुः । तस्मात् तस्य मारस्य नाम कामदेवस्य यः अहक्रमः कल्पनापरिपाटी स नासीत् । विषु. तायाः चन्द्रपरिणामस्य वृष्टो यो भावः तस्मात् स कलादेशः मण्डलपरिपूर्तिरासीत् सकलादेशो नाम प्रमाणवृत्तिरप्यासीत् ॥४४॥ पर भी वे अहंकार-अहम् शब्दके उच्चारणसे रहित थे, यह विरोध है। परिहार इस प्रकार है-'यः परमात्मा सः अहम्' जो परमात्मा है वही मैं हूँ, इस प्रकार ध्यान करते रहनेपर भी वे अहंकार-अभिमानसे रहित थे ।।४२।। ___ अर्थ-प्रतिक्षण विचार करने (पक्षमें विपरीत क्रमसे विचार करने) और 'सोऽहं' ऐसा उच्चारण करनेवाले जयकुमारने हंस-शुद्ध आत्माको प्राप्त किया था । सोऽहं शब्दको विपरीत क्रमसे पढ़नेपर हंसः शब्द निष्पन्न होता है । यह किसकी कौन नीति है कि जिससे रीति-आरकट पीतल सुवर्णभावको प्राप्त हो जाता है । ॥४३॥ ___ अर्थ-इस प्रकार वस्तु-आत्मतत्त्वको संविदः-जानने वाले जयकुमारके समारोहक्रमः-श्रेणी चढ़नेकी विधि भी सम्पन्न हुई थी। दुष्कर्मके प्रभावको दूरकर देनेसे उन जयकुमारके वह प्रसिद्ध कलादेश-आत्मतत्त्वकी स्वीकृति हुई थी, अर्थात् प्रतिरोधक कर्मका अभाव होनेसे उन्हें आत्मतत्त्वकी उपलब्धि हुई थी। अथवा यतः जिस कारण उनके वस्तुसंविदः-तत्त्वविचारकी श्रेणियाँ प्राप्त हुई थीं। इसलिये मार-ऊह-क्रमोऽपि कामदेवकी कल्पनापरिपाटी नहीं हुई थी। __अन्य अर्थ संस्कृत टीकासे जानना चाहिये ।।४४॥ १. 'रीतिः स्यन्दे प्रचारे च लोहकिट्टारकूटयोः' इति विश्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690