Book Title: Jayodaya Mahakavya Uttararnsh
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 642
________________ ३] अष्टाविंशतितमः सर्गः अनिद्रालोरनलसस्य जयकुमारस्य राजतत्वपरित्यागात् पृथिवीपालकरूपतापरित्यागात्, समिना योगिना उदितो यो वर्णः स्वजातीयसमूहलक्षणस्तत्तः पश्यतः समवलोकयतः हरतः श्रीवृषभदेवस्वामिनः महादेवाद् जाता सम्प्राप्ता । स्वशमणि अनिद्रालोः कर्तव्यकार्ये समुदितस्य कस्यापि जनस्य पश्यतोहरतः स्वर्णकारा हेतोः राजतत्त्वपरित्यागात् दुर्वर्णता समिनेन अभ्युदितसूर्येण उदितं वणं हेम तत्ता जाता । अहः दिनं पश्यतः, अतः स्वशर्मणि अनिद्रालोर्जनस्य राज्ञस्तत्त्वं चन्द्रमसः स्वरूपं रात्रिलक्षणं तस्य परित्यागात् सम्यग् इनः सूर्यः समिनस्तेन उदितो यो वर्ण स्तत्ता जाता ॥२॥ स्फोटयितुं हि कमलं कौमुदं नान्वमन्यत । सानुग्रह तयार्हन्तमुपेत्यासीत् तपोधनः ||३|| १२४७ स्फोटयितुमित्यादि - कमलं कस्यात्मनो मलं रागद्वेषादिरूपं स्फोटयितुं दूरीकर्तु तावत् कौ पृथिव्यां मुदं हर्षं किञ्चिदपि नान्वमन्यत अस्मिन् भूतले विप्रयोगादितया सर्वदा दुःखं विहाय सुखस्य नामलेशोऽपि नास्तीति बुद्धिमान् जयः अनुग्रहेण परोद्धरणलक्षणेन सहितः सानुग्रहस्तस्य भावस्तता तथा अर्हन्तं समुल्लसन्तं भगवन्तं प्राप्य तपोधन आसीत् । कमलं जलजं स्फोट यितं विकासयितुं पुनः कौमुदं रात्रिविकासिकमलसमूहं यो नान्वमन्यत स सानूनां शिखराणां गुहः संग्रहः सम्भवति यत्र तस्य भावस्तत्ता तया अर्हन्तं समुल्लसन्तं उदयनामपर्वतम् उपेत्य अधिरुह्य तपोधनः धर्माधिकारी आसीत् सूर्यः ||३|| जिस दिगम्बर मुद्राका कथन किया था, आत्महित में सावधान रहने वाले जय कुमारने उसे धारण किया । अर्थान्तर - अपने करने योग्य कार्यके विषय में सावधान रहने वाले किसी मनुष्य के स्वर्णकारके निमित्तसे जो दुर्वर्णता - कुरूपता पक्षमें चाँदीरूपता आ गई थी, उसमें पुनः राजतत्त्व परित्यागात् चाँदीपनका परित्याग होनेसे सम्यक् कारसे उदित सूर्य सदृशवर्णता - सुवर्णपना जाता प्रकट हो गया । अथवा अहः पश्यतः - दिनको देखने वाले एवं आत्मसुखमें सावधान व्यक्तिके चन्द्रत्वका परित्याग होने से पुनः सूर्यरूपता प्रकट हो गई ||२॥ Jain Education International अर्थ - जयकुमार ने कमल - रागद्वेषादिरूप आत्ममलको दूर करनेके लिये कौमुद - पृथ्वीसम्बन्धी हर्षको स्वीकृत नहीं किया था । इसलिये वे परके उद्धार रूप अनुग्रहसे सहित होनेके कारण शोभायमान अर्हन्त-वृषभ जिनेन्द्रके पास जाकर तपोधन-मुनि हो गये । अथवा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690