Book Title: Jayodaya Mahakavya Uttararnsh
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 649
________________ १२५४ जयोदय-महाकाव्यम् [ १८-२० इत्येवं वितर्कतः, आत्मानं अपूर्वम् अकारः पूर्वस्मिन् यस्य तत्करणम् अकरणं करणेरिन्द्रिय रहितमतीन्द्रियं कृतकृत्यं वा कतु विचचार विचारितवान् । अथवा पृथक्त्ववितर्कनामकशुक्लध्यानतः अपूर्वकरणनामगुणस्थानं कतुं विचचार ॥१७॥ निवृत्तीच्छुरपीत्यत्रानिवृत्तिकरणं गतः। जातुचित् संपरायत्वमित्यतोऽस्य बभूव तत् ॥१८॥ निवृत्तीत्यादि-स निवृत्तीच्छुरपि संसारावतियातुमिच्छुः सन् अनिवृत्तिकरणं निवृत्तिरहितत्वं गत इति विरोधः, तस्मादनिवृत्ति नाम गुणस्थानं प्राप्त इत्यर्थः। अत एवास्य पुनर्जातुचित् सम्परायत्वं यत्किञ्चित्कषाययुक्तत्वं यद्वा सूक्ष्मसाम्परायनामगुणस्थानवत्त्वं चास्य बभूव ॥१८॥ स मोहं पातयामास समोऽहं जिनपैरिति । अनुभूतात्मसामोऽप्यनुभूतदयाश्रयः ॥१९॥ स मोहमित्यादि-अनु ततोऽनन्तरं भूतदयाश्रयः प्राणिमात्रेषु दयावान् सः, अहं जिनपर्भगवद्भिरहद्भिः समस्तुल्य इतोत्थमनुभूतमात्मसामयं येन स मोहं पातयामास क्षीणमोहनामकगुणस्थानं प्राप्तवानिति ॥१९॥ अशिष्टमन्त्यजं स्पृष्ट्वा वर्णतो यस्तवाविजः । तत्क्षणात् केवलं धृत्वा स्नातकत्वमगावसौ ॥२०॥ अकरण-इन्द्रियरहित अथवा करने योग्य कार्यसे रहित आत्माको करनेके लिये अथवा पृथक्त्व वितर्क विचार नामक शुक्ल ध्यानसे अपूर्वकरण नामक अष्टम गुणस्थानको प्राप्त करनेके लिये विचार करने लगे ॥१७॥ ____ अर्थ-मुनिराज जयकुमार यद्यपि निवृत्ति-संसारसे पार होनेके इच्छुक थे, तो भी अनिवृत्तिकरण-पार न होने योग्य अवस्थाको प्राप्त हुए । यह विरोध है। परिहार पक्ष में अनिवृत्तिकरण नामक नवम गुणस्थानको प्राप्त हुए। पश्चात् कदाचित् इनके किञ्चित्-अत्यन्त सूक्ष्म कषायसे सहित अवस्था हुई अथवा सूक्ष्म साम्पराय नामक दशम गुणस्थान प्राप्त हुआ ॥१८॥ अर्थ-पश्चात् प्राणिमात्रपर दया करनेवाले जयकुमार मुनिने मैं जिनेन्द्र भगवान्के तुल्य हूँ, अर्थात् शक्तिको अपेक्षा उन्हींके समान ज्ञाता द्रष्टा स्वभाव वाला हूं, इस प्रकार आत्मशक्तिका अनुभव करते हुए मोह कर्मका क्षयकर | दिया ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690