Book Title: Jayodaya Mahakavya Uttararnsh
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 654
________________ २९-३० ] अष्टाविंशतितमः सर्गः १२५९ मवस्थामादधदसौ जयकुमारः कं आत्मानं कस्यात्मनः णः निर्णयो यस्य तं स्वात्मध्यानलीनम् अत एव मुवा प्रसन्नतया रोचितं शोभायुक्तं कृतवान् ॥२८॥ यो नाभिजातपत्रात्तं सिक्त्वाथो मानसामृतः। . शिखालुतां नयन् वातं कल्पद्रुममिवान्वगात् ॥२९॥ यो नाभिजातेत्यादि-यो जयकुमारः, अभिजातं न भवतीति नाभिजातं निकृष्टं पत्रं तेनातं नाभिजातपत्रात्त होनजातीयं तुरुष्कादिकं मानसामृतरुदारभावः सिक्त्वाऽलंकृत्य शिखालुतां नयन् चूडायुक्तां हिन्दूपरिणति प्रापयन् कल्पस्य परिवर्तनस्य द्रुममिवान्वगात् काय....(?) इत्यादिवत् । अथवा नाभिजातः परात्त शुष्कप्रायं वृक्षं मानसस्य नाम सरोवरस्य अमृत लैः सिक्त्वाभिषिच्य पुनः शिखालुतां नयन पल्लवितं कुर्वन् कल्पदुममिव मनोहरमन्वगात् । तथा च नाभिजातात्रैः आत्त प्राप्तं प्रथमं नाभिकमलात् समुत्थं वातं पवनं मानसामृतैः हृदयपवनैः सिक्त्वा सम्मिश्रीकृत्य पुन शिखालुतां नयन् तालुस्थवायुतां प्रापयन् तं कल्पनुममिव वाञ्छितदायकमन्वगात् ।।२९।। यावद् घनं नेत्रवालं तावद् धान्याहिते रतः । विश्वतः श्रीस्थिति मत्वा न तदातिससार सः ॥३०॥ यावदित्यादि-यावन्मानं धनं नाम नागमुस्ताभिधमौषधं तावत् नेत्रवालं तावदेव धान्यं तस्य हितेरतः विश्वतः शुण्ठिनाम ओषधितः पुनः श्रीस्थिति विल्वफलमात्रां मत्वा शुण्ठि-धान्यक-नागमुस्ता-नेत्रनाल-विल्वफलानि-इति आदाय नातिसारः अतिसाररोग हुए जयकुमारने मुद्रोचित-अंगूठीके योग्य उस सुवर्णको अपनी कुशलतासे कंकणहस्तभूषण कर दिया-बना दिया ॥२८॥ अर्थ-उन जयकुमारने हीनजातीय यवन आदिको उदार भावसे अलंकृतकर चोटीधारी बनाते हुए मानों परिवर्तनका वृक्ष ही खड़ा कर दिया था। अथवा शुष्कप्राय वृक्षको मानस सरोवरके जलसे सींचकर पुनः पल्लवित-हराभरा करते हुए कल्पवृक्ष के समान मनोहर कर दिया था। अथवा ध्यान मुद्रामें नाभिकमलसे उत्पन्न वायुको हृदयकमलकी वायुसे मिश्रित कर तालुस्थ वायुताको प्राप्त कराते हुए वाञ्छित दायक होनेसे मानों कल्पवृक्ष बना दिया ॥२९॥ अर्थ-अन्य मनुष्योंके हितमें तत्पर जयकुमार जब तक मेघ की स्थिति अथवा जब तक नेत्र की टिमकार है, तब तक ही सम्पत्ति की स्थिति है, यह मानकर विश्व-संसार में आसक्तिको प्राप्त नहीं हुए थे। Jain Education International . For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690